Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 64
________________ श्रुतस्कन्धः -२, अध्ययनं-१ से स० भ० म० अन्नया कयाइ हत्थिसीसाओ नगराओ पुप्फगउज्जाणाओ कयवणमालजक्खाययणाओ पडिणिक्खमति २ त्ता बहिया जणवयविहारं विहरति । ६१ तते णं से सुबाहुकुमारे समणोवासए जाते अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति तते णं से सुबाहुकुमारे अन्नया कयाई चाउद्दसमुद्दिट्ठपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति २ ता पोसहसालं पमज्जति २ त्ता उच्चारपासवणभूमं पडिलेहति २ त्ता दब्भसंथारगं संधरति २ दब्भसंधारं दुरूहइ दुरूहित्ता अट्टमभत्तं पगिण्हइ पगिण्हेत्ता पोसहसालाए पोसहिते अट्टमभत्तिए पोसहं पडिजागरमामे विहरति, तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरतकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्मत्थिए ५ धन्ना णं ते गामागरनगरजाव सन्निवेसा जत्थ णं समणे भगवं महावीरे जाव विहरति । धन्ना णं ते राइसरतलवर जे णं समणस्स भगवओ महावीरस्स अंतिए मुंडा जाव पव्वयंति, धन्ना णं ते राईसरतलवर जे गं समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्मं पडिवज्रंति, धन्ना णं ते राईसर जाव जे णं समणस्स भगवओ महावीरस्स अंतिए धम्मं सुर्णेति, तं जति णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे इहमागच्छिज्जा जाव विहरिजा तते णं अहं समणस्स भगवतो अंतिए मुंडे भवित्ता जाव पव्वज्जा । तते णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुव्विं जाव दुईजमाणे जेणेव हत्थिसीसे नगरे जेणेव पुप्फगउज्जाणे जेणेव कयवणमालपियस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति परिसा राया निग्गया। तते णं तस्स सुबाहुयस्स कुमार० तं महया जहा पढमं तहा निग्गओ धम्मो कहिओ परिसा राया पडिगया, तते णं से सुबाहुकुमारे समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ठ जहा मेहे तहा अम्मापियरी आपुच्छति निक्खमणाभिसेयो तहेव जाव अनगारे जाते इरियासमिए जाव बंभयारी । तते णं से सुबाहू अनगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिजति २ बहूहिं चउत्थछट्टट्टम० तवोविहाणेहिं अप्पाणं भावित्ता बहूइं वासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उबवन्ने । सेणं ततो देवलोगाओ आउ० भवक्० ठिइ० अनंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिइ २ केवलं बोहिं बुज्झिहिति २ तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वइस्सति सेणं तत्थ बहु वासाई सामण्णं पाउणिहिइ आलोइयपडिक्कंते समाहि० कालगते सणकुमारे कप्पे देवत्ताए उववत्रे, से णं ताओ देवलोयाओ ततो माणुस्सं पव्वज्जा बंभलोए माणुस्सं ततो महासुक्के ततो माणुस्सं आणते देवे ततो माणुस्सं ततो आरणे देवे ततो माणुस्सं सव्वसिद्धे, सेणं ततो अनतरं उव्वट्टित्ता महाविदेहे वासे जाव अड्ढाई जहा दढपइने सिज्झिहिति । एवं खलु जंबू समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमट्टे पन्नत्ते । ' वृ. 'सव्वोउय'त्ति इदमेवं दृश्यं - 'सव्वोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86