Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 61
________________ विपाकश्रुताङ्गसूत्रम् १/१०/३४ तेणं कालेणं तेणं समएणं जेट्ठे जाव अडमाणे जाव विजयमित्तस्स रन्नो हिस्स असोगवणियाए अदूरसामंतेणं वितिवयमाणे पासति एगं इत्थियं सुक्कं भुक्खं निम्मंसं किडिकिडीभूयं अचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई कलुणाइं विसराई कूवमाणं पासति २ चिंता तहेव जाव एवं वयासी-सा णं भंते ! इत्थिया पुव्वभवे के आसि ?, वागरणं । ५८ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नामं नगरे होत्था, तत्थ णं इंददत्ते राया पुढवीसिरी नामं गणिया होत्था वण्णओ, तते णं सा पुढवीसिरी गणिया इंदपुरे नगरे बहवे राईसर जावप्पभियओ बहूहिं चुन्नप्पओगेहि य जाव अभिओगेत्ता उरालाई माणुस्सगाई भोगभोगाई भंजमाणा विहरति । तते सा पुढवीसिरी गणिया एयकम्मा ४ सुबहुं समजिणित्ता पणतीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्टीए पुढवीए उक्कोसेणं नरेइयत्ताए उववन्ना, सा णं तओ अनंतरं उव्यट्टित्ता इहेव वद्धमाणपुरे नगरे धनदेवरस सत्थवाहस्स पियंगुभारियाते कुच्छिसि दारियत्ताए उववन्ना, तते णं सा पियंगुभारिया नवण्हं मासाणं दारियं पयाया, नामं अंजूर्सिरी, सेसं जह देवदत्ताए । तणं से विजए राया आसवाह० जहा वेसमणदत्ते तहा अंजूं पासइ नवरं अप्पणो अट्ठाए वरेति जहा तेतली जाव अंजूए दारियाते सद्धिं उपिं जाव विहरति, तते णं तीसे अंजूते देवी अत्रया कयावि जोणिसूले पाउब्भूते यावि होत्था, तते गं विजये राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी- गच्छह मं देवाणुप्पिया ! वद्धमाणे पुरे नगरे सिंघाडग जाव एवं वदहएवंखलु देवाणुप्पिया ! विजय० अंजूए देवीए जोणिसूले पाउब्भूते जो णं इत्य विज्जो वा ६ जाव उग्घोसेति । तते णं ते बहवे विजा वा ६ इमं एयारूवं सोचा निसम्म जेणेव विजए राया तेणेव उवागच्छंत २ ता अंजूते बहवे उप्पत्तियाहिं ४ परिणामेमाणा इच्छंति अंजूते देवीए जोणिसूलं उवसामित्तते, नो संचाएंति उवसामित्तए, ततेणं ते बहवे विजाय ६ जाहे नो संचाएंति अंजूदेवि० जोणिसूलं उवसामित्तते ताहे संता तंता परितंता जामेव दिसिं पाउब्या तामेव दिसिं पडिगा, तते णं सा अंजूदेवी ताए वेयणाए अभिभूता समाणा सुक्क भुक्खा निम्मंसा कट्ठाई कलुणाई विसराई विलवति, एवं खलु गोयमा ! अंजूदेवी पुरापोराणाणं जाव विहरति । अंजू णं भंते! देवी इओ कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववज्जि हिति ?, गोयमा ! अंजू णं देवी नउई वासाई परमाउयं पालित्ता कालमासे कालं किखा इमीसे रयणष्पभाए पुढवीए नेरइयत्ताए उववज्जिहिइ, एवं संसारो जहा पढमे तहा नेयव्वं जाव वणस्सति०, साणं ततो अनंतरं उव्वट्टित्ता सव्वतोभद्दे नगरे मयूरत्ताए पच्चायाहिति, से णं तत्थ साउणिएहिं वधिए समाणे तत्थेव सव्वतोभद्दे नगरे सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिति । से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं केवलं बोहिं बुज्झिहिति पव्वज्जा सोहम्मे, से गंताओ देवलगाओ आउक्खएं कहिं गच्छिहिति ? कहिं उववज्जिहिति ?, गोयमा ! महाविदेहे जहा पढमे जाव सिज्झिहिइ जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं दुहविवागाणं दसमस्स अज्झयणस्स अयमट्टे पत्रत्ते, सेवं भंते २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86