Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 53
________________ विपाकश्रुताङ्गसूत्रम् १/८/३२ नगरे होत्या मित्ते राया, तस्स णं मित्तस्स रनो सिरीए नामं महानसिए होत्था अहम्मिए जाव दुष्पडियानंदे, तस्स णं सिरीयस्स महानसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिन्नमति० कल्लाकलं बहवे सहमच्छायजाव पडागातिपडागे य अए य जाव महिसे यतित्तिरे यजाव मरे यजीवियाओ ववरोति सिरीयस्स महाणसियस्स उवणेति, अन्नेय से बहवे तित्तिरा यजाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति । अन्ने य बहवे पुरिसे दिनभति० ते बहवे तित्तिरे य जाव मयूरे य जीवियाओ चेव निप्पक्खेति सिरीयस्स महानसियस्स उवणेति, तते णं से सिरीए महानसिए बहूणं जलयरथलयरखहयराणं मंसाई कप्पणीयकप्पियाई करोति, तंजहा सहखंडियाणि य वट्ट-दीह० रहस्स० हिमपक्कणि य जम्मधम्म(वेग)-मारुयपक्काणि यकालाणिय हेरंगाणि य महिट्ठाणि य आमलरसियाणि य मुद्दिया० कविठ्ठ० दालिमरसिया मच्छरसि० तलियाणि य भजिय० सोल्लिय० उवक्खडावेति अन्ने य बहवे मच्छरसे य एणेजरसे यतित्तिररसे य जाव मयूररसे य अन्नं विउलं हरियसागं उवक्खडावेति र त्ता मित्तस्स रन्नो भोयणमंडसि भोयणवेलाए उवणेति अप्पणावियणं से सिरिए महाणसिते तेसिं च बहूहिँ जावजथ० ख० सेहिं चरसतेहि यहरियसागेहि यसोल्लेहि यतलेहि यभिज्जेहि यसुरंच आसाएमाणे ४ विहरति।ततेणं से सिरिएमहाणसिते एयकम्मे० सुबहुं पावकम्मंसमजिणित्ता तेत्तीसंवाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छडीए पुढवीए उववन्नो। ततेणं सा समुद्ददत्ता भारिया निंदू यावि होत्था जाया २ दारगा विणिहायमावजंति जह गंगदत्ताए चिंता आपुच्छणा उवातियं दोहला जावदारगं पयाता, जाव जम्हा गं अम्हं इमेदारए सोरियस्सजक्खस्स उवाइयलद्धे तम्हाणं होउ अम्हंदारएसोरियदत्ते नामेणं, तएणं से सोरियदत्ते दारए पंचधाइ जाव उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोब्बण० होत्था। तते णं से समुद्ददत्ते अत्रया कयाइं कालधम्मुणा संजुत्ते, तते णं से सोरियदत्ते बहूहिं मित्तनाइ० रोयमाणे समुद्ददत्तस्स नीहरणं करेंति लोइयमयाई किन्चाई करेंति, अनया कयाई सयमेव मच्छंधमहत्तरगतं उवसंपजित्ताणं विहरति, तए णं से सोरियए दारए मच्छंधे जाते अहम्मिए जाव दुप्पडियानंदे । तते णं तस्स सोरियमच्छंधस्स बहवे पुरिसा दिनभति० कल्लाकलं एगट्टियाहिं जउणामहानदी ओगाहितिबहूहिं दहगालणाहि यदहमलणेहि यदहमहणेहिंदहवहणेहिं दहपवहणेहि य अयंपुलेहि य पंचपुलेहि यमचंधलेहि य मच्छपुच्छेहि य जंभाहियतिसिराहि य मिसिराहियधिसराहियविसिराहि यहिल्लीरिहि यझिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सुत्तबंधमेहि य वालबंधणेहि य बहवे सोहमच्छे य जाव पड़ागातिपडागे य गिण्हंति एगट्टियाओ नावा भरंति कूल गार्हति मच्छखलए करेंति आयवंसि दलयंति। ___ -अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेयणा आयवतत्तएहिं सोलेहि यतलेहि य भन्जेहि य रायमगंसि वित्तिं कप्पेमाणा विहरंति, अप्पणाविय णं से सोरियदत्ते बहूहिं सोहमच्छेहि य जाव पडाग० सोल्लेहि य भजेहि य सुरं च ६ आसाएमाणे ४ विहरति । ततेणंतस्स सोरियदत्तस्स मच्छंधस्स अन्नया कयाइंतेमच्छसोल्ले तले मज्जे आहारेमाणस्स मच्छकंटए गलए लग्गे आवि होत्या, तएणं से सोरियमच्छंधे महयाए वेयणाए अभिभूते समाणे कोडुबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! सोरियपुरे नगरे संघाडग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86