Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुताङ्गसूत्रम् १/८/३२
किञ्चिलिख्यते - हदगलनं - हृदस्य मध्ये मत्स्यादिग्रहणार्थं भ्रमणं जलनिसारणं वा हृदमलनं-हृदस्य मध्ये पौनःपुन्येन परिभ्रमणं जले वा निसारिते पङ्कमर्द्दनं थोहराप्रक्षेपेण ह्रदजलस्य विक्रयाकरणं ह्रदमथनं - हृदजलस्य तरुशाशाभिर्विलोडनं हृदवहनं स्वत एव ह्रदाज्जलनिर्गमः हृदप्रवहणंह्रदजलस्य प्रकृष्टं वहनं प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः गलानि - बडिशानि ।
'वक्कबंधेहिय’त्ति वल्कबन्धनैः - सूत्रबन्धनैर्वालबन्धनैश्चेति व्यक्तं, 'मच्छखलए करेंति' त्ति स्थण्डिलेषु मत्स्यपुञ्जन् कुर्व्वन्ति ।
'वमणेहि य'त्ति वमनं स्वतः संभूतं 'छड्डणेहि य'त्ति छर्दनं च वातादिद्रव्यप्रयोगकृतम्, 'उवीलणेहि य'त् अवपीडनं, कवलग्राहः - गलकण्टकापनोदाय स्थूलकवलग्रहण मुखविमर्द्दनार्थं वा दंष्ट्राधः काष्ठखण्डदानं, शल्योद्धरणं - यन्त्रप्रयोगकः कण्टकोद्धारः विशल्यकारणं औषधसामथ्यार्दिति 'नीहरित्तए'त्ति निष्काशयितुं 'विसोहित्तए' त्ति पूयाद्यपनेतुम् ।
श्रुतस्कन्धः - 9 अध्ययनं - ८ समाप्तम्
५२
( अध्ययनं - ९ - देवदत्ता
मू. (३३) जइ णं भंते! उक्खेवो नवमस्स, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रोहीडए नाम नगरे होत्था रिद्ध०, पुढवीवडेंसए उज्जाणे धरणो जक्खो वेसमणदत्तो राया सिरी देवी पूसनंदी कुमारे जुवराया । तत्थ णं रोहीडए नगरे दत्ते नामं गाहावती परिवसति अड्डे० कण्हसिरी भारिया, तस्स णं दत्तस्स धूया कन्नसिरीए अत्तया देवदत्ता नामं दारिया होत्या अहीण० जाव उक्किट्ठसरीरा, तेणं काले० तेणं सम० सामी समोसढे जाव परिसा निग्गया ।
तेणं का० तेणं समएणं जेट्टे अंतेवासी छट्ठक्खमण तहेव जाव रायमग्गं ओगाढे हत्थी आसे पुरिसे पासति, तेसिं पुरिसाणं मज्झगयं पासति एवं इत्थियं अवउडगबंधणं उक्खित्तकन्ननासं जाव सूले भिमाणं पासति, इमे अब्भत्थिए तहेव निग्गए जाव एवं वयासी- एसा णं भंते ! इत्थिया पुव्वभवे का आसी ?, एवं खलु गोयमा ! तेणं का० तेणं स० इहेव जंबुद्दीवे दीवे भारहे वासे सुपट्टे नाम नगरे होत्या रिद्ध०, महसेने राया ।
तस्स णं महासेनस्स रनो धारणीपामोक्खाणं देवीसहस्सं ओरोहे यावि होत्था, तस्स णं महासेनस्स रनो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था अहीण० जुवराया । ततेणं तस्स सीहसेनस्स कुमारस्स अम्मापियरो अन्नया कयाइं पंच पासायवडिंसयसयातिं करेति, अब्भुग्गत०, तए णं तस्स सीहसेनस्स कुमारस्स अन्नया कयावि सामापामोक्खाणं पंचण्हं रायवरकन्नगसयाणं एगदिवसे पाणि गिण्हावेंसु पंचसयओ दाओ, तते गं से सीहसेने कुमारे सामापामोक्खाहिं पंचहिं सयाहिं देवीहिं सद्धिं उप्पिं जाव विहरति, तते णं से महसेने राया अन्नया कयाइ कालधम्पुणा संजुत्ते नीहरणं राया जाए महता० ।
तणं से सीहसेने राया सामाए देवीए मुच्छिते ४ अवसेसाओ देवीओ नो आढाति नो परिजाणाति अणाढाइजमाणए अप० विहरति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमा [ धाई। सयाई इमीसे कहाए लद्धट्ठाई समाणाइं एवं खलु सामी ! सीहसने राया सामाए देवीए मुच्छिए ४ अम्हं धूयाओ नो आढायंति नो परिजाणंति अणा० अप० विहरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86