Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 57
________________ ५४ विपाकश्रुताङ्गसूत्रम् १/९/३३ कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमाइंठितिएसु उववन्ने, सेणं तओ अनंतरं उबट्टित्ता इहेव रोहीडए नगरे दत्तस्स सत्यवाहस्स कन्नसिरिए भारियाए दारियत्ताए उववन्ने, तते णं सा कनसिरी नवण्हं मासाणं जाव दारियं पयाया सुकुमाल सुरूवं। ततेणंतीसेदारियाएअम्मापियरो निम्वित्तबारसाहियाए विउलं असणं४ जाव मित्तनाति० नामधेजं करेंतितं होऊ णंदारिया देवदत्ता नामेणं, तएणंसा देवदत्तापंचधातीपरिगहिया जाव परिवति, तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेण स्वेण लावण्णे य जाव अतीव उक्किट्ठा उक्किट्ठसरीरा जाय यावि होत्था। तते णं सा देवदत्ता दारिया अन्नया कयाइ हाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसि कणगतिंदूसेणं कीलमाणी विहरइ, इमं च णं वेसमणदत्ते राया पहाए जाव विभूसिए आसं दुरूहित्ता बहूहिं पुरिसेहिं सद्धिं संपरिवुडे आसवाहिणीयाए निजायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं विइवयति। तते णं से वेसमणे राया जाव विइवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिंदूसेण य कीलमाणीं पासति, देवदत्ताए दारियाए जुव्वणेण य लावण्णेण य जाव विम्हिए कोडुबियपुरिसे सदावेति सद्दावेत्ता एवं वयासी कस्स णं देवाणुप्पिया ! एसा दारिया किं वा नामधेजेणं?, तते णं ते कोडुंबियपुरिसा वेसमणरायं करयल० एवं वयासी-एस णं सामी! दत्तस्स सत्यवाहस्स धूआ कन्नसिरीए भारियाए अत्तया देवदत्ता नामंदारिया सवेण यजुव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा । तते णं से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अभितरहाणिजे पुरिसे सद्दावेइ अभितरहाणिज्जे पुरिसे सद्दावेत्ता एवं वयासी-गच्छह गंतुब्भे देवाणुप्पिया! दत्तस्सधूयं कन्नसिरीए भारियाए अत्तयं देवदत्तंदारियं पूसणंदस्स जुवरन्नो भारियत्ताए वरेह, जतिवि सा सयरजसुक्का।। तते णं ते अमितराणिजा पुरिसा वेसमणेणं रन्ना एवं वुत्ता समाणा हद्वतुट्ठा करयल जाव पडिसुणेति र व्हायाजाव सुद्धप्यावेसाइंसंपरिवुडाजेणेवदत्तस्सगिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्यवाहे ते पुरिसे एजमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्टतुट्ठ० आसणाओ अब्भुढेइ आसणाओ अब्भुट्टित्ता सत्तट्टपयाइंपन्चुग्गतेआसणेणं उवनिमंतेति २ ते पुरिसे आसत्ये वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतुणं देवाणुप्पिया! किं आगमणप्पओयणं ? तते णं ते रायपुरिसा दत्तं सत्यवाहं एवं वयासी अम्हे णं देवाणु० तवधूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताते वरेमो, तंजइणंजाणासि देवा० जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो दिजउ णं देवदत्ता भारिया पूसनंदिस्स जुवरण्णो, भण देवाणुप्पिया! किंदलयामो सुकं?, ततेणं से दत्ते अभितरवाणिजे पुरिसे एवं वयासी-एवं वेवणंदेवणुप्पिया! ममसुक्कंजनं वेसमणेरायामम दारियानिमित्तेणं अणुगिण्हति, ते ठाणेजपुरिसे विपुलेणं पुष्फवत्तगंधमल्लालंकारेणं सक्कारेति २ पडिविसजेति। ततेणं ते ठाणिजपुरिसा जेणेव वेसमणे राया तेणेव उवागच्छति २ ता वेसमणस्स रन्नो एयमटुंनिवेदेति, ततेणं सेदत्तेगाहावती अन्नयाकयाविसोभणंसितिहिकरणदिवसनक्खत्तमहत्तंसि विपुलं असणं ४ उवक्खडावेइ २ ता मित्तनाति० आमंतेति बहातेजाव पायच्छित्ते सुहासणवरगते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86