Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ विपाकश्रुताङ्गसूत्रम् १/१/९ जाव समुप्पञ्जित्था-एवं खलु अहं विजयस्स खत्तियसस पुब्बिं इठ्ठा ६ धेजा वेसासिया अणुमया आसी, जप्पभिईं चणं मम इमे गब्बे कुञ्ििस गब्भत्ताए उववन्ने तप्पभिइंचणं अहं विजयस्स खत्तियस्स अनिट्ठा जाव अमणामा जाया यावि होत्या, निच्छति णं विजए खत्तिए मम नामं वा गोयं वा गिण्हित्तए वा किमंग पुण दंसणं चा परिभोग वा १, तं सेयं खलु मम एयं गभं बहूहिं गब्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा ४, एवं संपेहेइ संपेहित्ता बहूणि खाराणिय कडुयाणि यतूवराणि य गभसाडणाणिय खायमाणी य पीयमाणी य इच्छति तंगब्भ साडित्तए वा ४ नो चेवणं से गब्भे सडइ वा ४/ तते णं सा मियादेवी जाहे नो संचाएति तं गम्भं साडेतए वा ४ ताहे संता तंता परितंता अकामिया असवसा तं गन्मं दुहंदुहेणं परिवहइ, तस्स णं दारगस्स गन्मयस्स चेव अट्ठ नालीओ अभितरप्पवहाओ अट्ठ नालीओ बाहिरपवहाओ अट्ठ पूयप्पवहाओ अट्ठ सोणियप्पवहाओ दुवे दुवे कन्नतरेसु दुवे दुवे अच्छितरेसुदुवे नकंतरेसुदुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियंच परिसवमाणीओ २ चेव चिट्ठति, तस्स णं दारगस्स गन्मगयस्स चेव अग्गिए नामंवाही पाउब्भूएजेणंसेदारएआहारतिसेणंखिप्पामेव विद्धंसमागच्छतिपूयत्ताएसोणियत्ताए य परिणमति, तंपि य से पूयं च सोणियं च आहारेति, ततेणं सा मियादेवी अन्नया कयाइं नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया जातिअंधे जाव आगइमित्ते, तते णं सा मियादेवी तं दारगं हुडं अंधास्वंपासतिरत्ता भीया४ अम्मधाइंसदावेति २ त्ता एवं वयासी-गच्छहणं देवाणुप्पिया ! तुमं एवं दारगं एगते उक्करुडियाए उज्झाहि, तते णं सा अम्मधाई मियादेवीए तहत्ति एयमद्वं पडिसुणेतिर ताजेणेव विजएखत्तिएतेणेव उवागच्छइ (२) करयलपरिग्गहियंएवंवयासी-एवं खलु सामि! मियादेवी नवण्हं मासाणं जाव आगतिमित्ते, ततेणंसा मियादेवी तंहुंडं अंधारूवं पासतिरत्ता भीया तत्था उब्बिग्गा संजायभया ममं सद्दावेइ२ ता एवं वयासी-गच्छहणंतुब्बे देवाणुप्पिया! एयंदारगंएगते उक्करुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाहु मा?, तते णं से विजए खत्तिये तीसे अम्मधाईए अंतिए एयमह सोचा तहेव संभंते उहाए उडेति उट्टा २ ता जेणेव मियादेवी तेणेव उवागच्छति र तामियादेवीं एवं वयासी-देवाणुप्पिया! तुभं पढमंगभेतंजइणंतुब्भे एंएगते उक्करिड्याए उज्झासि ततो णं तुब्भे पया नो थिरा भविस्सति, तोणं तुमएयंदारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहराहि तो णं तुब्बं पया थिरा भविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमझुविनएणं पडिसुणेति २त्तातंदारगरहस्सियंसि भूमिधरंसिरह० भत्तपाणेणं पडिजागरमाणी विहरति, एवं खलु गो० ! मियापुत्ते दारए पुरापुराणाणं जाव पञ्चणुभवमाणे विहरति । वृ. 'विज्जो वत्ति वैद्यशास्त्रे चिकित्सायां च कुशलः 'विजपुत्तो बत्ति तत्पुत्रः 'जाणुओ वत्ति ज्ञायकः-केवलशास्त्रकुशलः 'तेगिच्छिओ वत्ति चिकित्सामात्रकुशलः 'अत्थसंपयाणं दलयइत्ति अर्थदानं करोतीत्यर्थः, ___ सत्थकोसहत्थगय'त्ति शस्त्रकोशो-नखरदनादिभाजनं हस्ते गतो-व्यवस्थितो येषां ते तथा, अबद्दहणाहि यत्ति दम्भनैः ‘अवण्हाणेहि यत्ति तथाविषद्रव्यसंस्कृतजलेन स्नानैः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86