Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 29
________________ २६ विपाकश्रुताङ्गसूत्रम् १/२/१६ स तथा, 'तदट्ठोवउत्ते' त्ति तदर्थं - तव्प्राप्तये उपयुक्तः - उपयोगवान् यः स तथा, 'कतयप्पिकरणे'त्ति तस्यामेवापितानि - ढौकितानि करणानि - इन्द्रियाणि येन स तथा, 'तब्भावणाभाविए' त्ति तद्भावनया–कामध्वजाचिन्त्या भावितो - वासितो यः स तथा, कामध्वजाया बहून्यन्तराणि च - राजगमनस्यान्तराणि छिद्दाणि यत्ति छिद्राणि राजपरिवारविरलत्वानि 'विवराणि यत्ति शेषजनविरहान् 'पडिजागरमाणे 'त्ति गवेषयन्निति । 'इमं च णं' त्ति इतश्चेत्यर्थः । 'हाए' इत्यत्र यावत्करणादिदं श्यं 'कयबलिकम्मे' देवतानां विहितबलिविधानः 'कयकोउयमंगलपायच्छित्ते त्ति कृतानि - विहितानि कौतुकानि च - मषीपुण्ड्रादीनि मङ्गलानि च - सिद्धार्थकदध्यक्षतादीनि प्रायश्चित्तानीव दुःखप्नादिप्रतिधा तहेतुत्वेनावश्यंकरणीयत्वाद्येन स तथा । 'मणुस्स वग्गुरापरिक्खित्ते' त्ति मनुष्या वागुरेव - मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा । ५ 'आसुरुते' त्ति आशु शीघ्रं रुप्तः - क्रोधेन विमोहितो यः स आशुरुप्तः आसुरं वा असुरसत्कं कोपेन दारुणत्वादुक्तं भणितं यस्य स आसुरोक्तः रुष्टः- रोषवान् 'कुविए' त्ति मनसा कोपवान् 'चंडिक्किए' त्ति चाण्डिक्यितो - दारुणीभूतः 'मिसिमिसीमाणे 'त्ति क्रोधज्वालय ज्वलन् 'तिवलियभिउडिं णिडाले साहद्दु' त्ति त्रिवलीकां भृकुटिं लोचनविकारविशेषं ललाटे संहृत्य - विधायेति 'अवउडगबंधणं' अवकोटनेन च - ग्रीवायाः पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं । 'पुरापोराणाणं' इत्यत्र यावत्करणात् 'दुचित्राणं दुष्पडिकंताणं' इत्यादि दृश्यम् । 'वानरपेल्लए' त्ति वानरडिम्भान् । 'तचं एयकम्मे 'ति तदिति तस्मात् एतत्कर्म्मा, इदेहमपरं श्यम्'एयपहाणे एयविजे एयसमुदाचारे'ति । 'वद्धेहिंति' त्ति वर्द्धितकं करिष्यतः मू. (१७) उज्झियए णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववजिहिति ?, गोतमा ! उज्झियते दारए पणवीसं वासाइं परमाउयं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलीभन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववज्जिहिति, से णं ततो अनंतरे उव्वट्टित्ता इहेब जंबुद्दीवे दीवे भारहे वासे वेयगिरिपायमूले वानरकलंसि वानरत्ताए उववज्जिहिति, से णं तत्थ उम्मुक्कबालभावे तिरियभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने जाते जाते वानरपेल्लए वहेइ तं एयकम्मे कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नगरे गणियाकुलंसि पुत्तत्ताए पच्चायाहिति, तते णं तं दारयं अम्मापियरो जायमित्तकं बद्धोहितिं नपुसगकम्मं सिखावेहिंति, ततेणं तरस दारयस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेजां करेति तं० - होऊ णं पियसेणे नामं नपुसंए, ते णं से पियसेणे नपुंसए उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते विण्णय-परिणयमित्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्टे उक्किट्ठसरीरे भविस्सइ, तते णं से पियसेणे नपुंसए इंदपुरे नगरे बहवे राईसर जाव पभिइओ बहूहि य विजापओगेहि य मंतचुन्नेहि य हियउड्डावणाहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिसोगिएहि य अभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरिस्सति, - तते णं से पियसेणे नपुंसए एयकम्मे० सुबहु पावकम्मं समजिणित्ता एक्कवीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरयइत्ताए उववज्जिहिति, तत्तो सिरिसिवेसु सुंसुमारे तहेव जहा पढमो जाव पुडवि० से णं तओ अनंतरं उच्चट्टित्ता इहवे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86