Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 27
________________ विपाकश्रुताङ्गसूत्रम् १/२/१५ जम्हा णं अम्हं इमे दारए जायमित्तए चेव एगते उक्कुरूडियाए उज्झिते तम्हा णं होउ अम्हं दारए उज्झियए नामेणं, तते गं से उज्झियए दारए पंचधातीपरिग्गहीए तंजहा- खीरधाईए १ मजणधाईए २ मंडणधाईए ३ कीलावणाधाईए ४ अंकधाईए ५ जहा दढपइन्ने जाव निव्वाघाए गिरिकंद रमल्लीणे व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमित्ते सत्थवाहे अन्नया कयाई गणिमं च १ धरिमं च २ मेज्जं च ३ परिच्छेज्जं च ४ चउव्विहं भंडगं गहाय लवणसमुद्दे पोयवहणेणं उवागते, तते गं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निबुड्डुभंडसारे अत्ताणे असरणे कालधम्पुणा संजुत्ते, तते णं तं विजयमित्तं सत्यवाहं जे जहा बहवे ईसरतलवरमाडंबियकोडूंबियइब्भसेट्ठिसत्तवाहा लवणसमुद्दे पोयविवत्तीए छूढं निब्बुहुभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हत्थेनिक्खेवं च बाहिरभंडसारं च गहाय एगंते अवक्कमंति । २४ तते सा सुभद्दा सत्यवाही विजयमित्तं सत्थवाहं लवणमुद्दे पोयविवत्तीए निब्बुड्डुकालधम्पुणा संजुत्तं सुणेति २ ता महया पइसोएणं अष्फुण्णा समाणी परसुणियत्ताविव चंपगलता धसत्ति धरणीतलंसि सव्वंगेण सन्निवडिया, तते गं सा सुभद्दा सत्यवाही मुहुत्तंतरेण आसत्या समाणी बहूहिं मित्त जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजयमित्तसत्थवाहस्स लोइयाई मयकिचाइं करेति, ततेणं सा सुभद्दा सत्यवाही अन्नया कयाइं लवणसमुद्दोत्तरणं च लच्छिविनासं च पोयविनासं च पतिमरणं च अणुतचिंतेमाणी २ कालधम्पुणा संजुत्ता वृ. जायनिंदुया यावित्ति जातानि - उत्पन्नान्यपत्यानि निद्रुतानि - निर्यातानि मृतानीत्यर्थो यस्याः सा जातनिर्हृता वाऽपीति समर्थनार्थः, एतदेवाह - जाता जाता दारका विनिधातमापद्यन्ते तस्या इति गम्यम् । 'सारक्खमाणी'ति अपायेभ्यः 'संगोवेमाणी'ति वस्त्राच्छादनगब्भगृहप्रवेशनादिभिः । 'ठिइवडियं व 'त्ति स्थितिपतितां कुलक्रमागतां वर्द्धमानकादिकांपुत्रजन्मक्रियां 'चंदसूरपासणियं व'त्ति अन्वर्थानुसारिणं तृतीयदिवसोत्सवं 'जागरियं' ति षष्ठीरात्रि जागरणप्रधानमुत्सवम् । 'गोण्णं गुणनिष्पन्नं'न्ति गौणं अप्रधानमपि स्यादत उक्तं - गुणनिष्पन्नमिति । 'जहा दढपइन्ने' त्ति औपपातिके यथा दृढप्रतिज्ञो वर्णितस्तथाऽयमपीह वाच्यः, किमवधिकं तत्र तत्सूत्रमित्याह - यावत् 'निव्वाघातगिरिकंदरमल्लीणेव्व चंपगपायवे सुहं विहरइ' त्ति । 'कालधम्पुण 'त्ति मरणेन । 'लवणसमुद्दपोयविवत्तियं' लवणसमुद्रे पोतविपत्तिर्यस्य स तथा तं, 'निबुहुभंडसारं' निमग्नसारभाण्डमित्यर्थः, 'कालधम्मुणा संजुत्तं' ति मृतमित्यर्थः, श्रृण्वन्ति ते तथेति ये यथेत्यतदपेक्ष्यं । 'हत्थनिक्खेवं' ति हस्ते निक्षेपो - न्यासः समर्पणं यस्य द्रव्यस्य तद्धस्तनिक्षेपं, 'बाहिरभंडसारं च' हस्तनिक्षेपव्यतिरिक्तं च भाण्डसारं सारभाण्डं गृहीत्वा एकान्तदूरमपक्रमन्ति - विजयमित्रसार्थवाहभार्यायास्तत्पुत्रस्य च दर्शनं ददति - तदर्थमपहरन्तीतियावत् । 'परसुणियत्ता इव' त्ति परशुनिकृत्तेव- कुठारच्छिन्नेव 'चम्पकलते 'ति । 'मित्त' इत्यत्र यावत्करणादिदं दृश्यं -- 'नाइनियगसंबंधि' त्ति, तत्र मित्राणि - सुहृदः ज्ञातयः - समानजातयः निजकाः - पितृव्यादयः सम्बन्धिनः- श्वशुरपाक्षिकाः, 'रोयमाणी त्ति अश्रूणि मुञ्चन्ती 'कंदमाणी 'ति आक्रन्दं महाध्वनिं कुर्वाणा 'विलवमाणी' त्ति आर्तस्वरं कुर्वन्ती मू. (१६) तते णं ते नगरगुत्तिया सुभद्दं सत्यवाहं कालगयं जाणित्ता उज्झियगं दारगं सयोओ गिहाओ निच्छुभंति निच्छुभित्ता तं गिहं अन्नरस दलयंति, तते गं से उज्झियए दारए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86