Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुतासूत्रम् १/४/२५ इहेव साहंजणीए नयरीए सुभद्दस्स सत्यवाहस्स भद्दाए भारियाए कुचिंसि पुत्तत्ताए उववन्ने,
तते णं सा भद्दा सत्यवाही अन्नया कयाइं नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तएणतंदारगंअम्मापियरोजायमेतं चेव सगडस्स हेट्टातो ठाति दोच्चंपि गिण्हावेति अनुपुव्वेणं सारक्खंति संगोवेति संवदेतिजहाउज्झियएजाव जम्हाणं अम्हं इमेदारएजायमेत्ते चेव सगडस्स हेडा ठाविए तम्हाणं होऊ णं अम्ह एस दारए सगडे नामेम, सेसं जहा उझियते,
सुभद्दे लवणसमुद्दे कालगते मायावि कालगया, सेऽवि सयाओ गिहाओ निच्छूढे ततेणं से सगडे दारए सयातो गिहाओ निच्छूढे समाणे संघाडगतहेव जाव सुदरिसणाए गाणियाए सद्धिं संपलग्गे यावि होत्था, ततेणं से सुसेने अमचेतं सगडंदारगं अन्नया कयाई सुदरिसणाए गणियाए गिहाओ निच्छुभावेति सुदंसणियं गणियं अभितरियं ठावेति २ सुदरिसणाए गणियाए सलद्धिं उरालाई माणुस्सगाई भोगभोगाइं जमाणे विहरति,
तते णं से सगडे दारए सुदरिसणाओ गिहाओ निच्छ्ढे समाणे अन्नत्य कथवि सुतिं वा अलभ० अन्नया कयाइरहसियं सुदरिसणागेहं अणुप्पविसइ २ सुरिसिणाएसद्धिंउरालाई भोगभोगाई मुंजमाणे विहरइ, इमंचणंसुसेणे अमचे हातेजावविभूसाएमगुस्सवग्गुराएजेमेव सुदरिसणागणियाए गेहे तेणेव उवागच्छतितेणेव उवागच्छइत्ता सगडं दारयंसुदंसणाए गणियाए सद्धिं उरालाई भोगभोगाइं भुंजमाणं पासइ २ आसुरुत्ते जाव मिसमिसेमाणे तिवलियं भिउडिं निडाले साइट सगडं दारयं पुरिसेहिं गिण्हाविति अट्टि जाव महियं करेति अवउडगबंधणगं करेति २ जेणेव महचंदे राया तेणेव उवागच्छइ उवागच्छित्ता करयलजाव एवं वयासी
एवं खलु सामी १ सगडे दारए मम अंतेपुरंसि अवरद्धे, तते णं से महचंदे राया सुसेणं अमचं एवं वयासी-तुमंचेवणं देवाणुप्पिया! सगडस्स दारगस्स दंडं वत्तेहि, तए णं से सुसेणे अमचे महचंदेणं रना अब्भणुनाए समाणे सगडं दारयं सुदरिसणंच गणियं एएणं विहाणेणं वझं आणवेति, तं एवं खलु गोयमा! सगडे दारगे पोरापुराणाणं पच्चणुब्भवामणे विहरति।
वृ. 'सुभद्दे लवणे काल'त्ति अयमर्थः-'सुभद्दे सत्थवाहे लवणसमुद्दे कालधम्मुणा संजुत्ते यावि होत्थति।
मू.(२६)सगडे गंभंते! दारए कालगए कहिंगच्छिहिति? कहिं उववजिहिइ?, सगडे गं दारए गोयमा ! सत्तावन्नं वासाई परमाउयं पालइत्ता अजेब तिभागावसेसे दिवसे एगं अहं अओमयं तत्तसमजोइभूयं इत्थिपडिमं अवयासाविते समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववजिहिति,
सेणं ततो अनंतरं उव्वट्टित्ता रायगिहे नगरे मातंगकुलंसि जुगलत्ताए पञ्चायाहिति, तते णं तस्स दारस्स अम्मापियरो निवत्तबारसगस्स इम एयारूवं गोण्णं नामधेनं करिस्संति, तं होऊ णंदारगं सगडे नामेणं होऊणं दारिया सुदरिसणानामेणं, तते णं से सगडे दारए उम्मुक्कबालभावे जोव्वण [गमणुपत्ते०] भविस्सइ, तएणं सा सुदरिसणावि दारिया उम्मुक्कबालभावा (विण्णय) जोव्वणगमणुप्पत्ता वेण य जोव्वणेण य लावण्मेण य उक्किट्ठा उक्किसरीरा यावि भविस्सइ, तए णं से सगडे दारए सुदरिसणाए रूवेण य जोवणेण य लावण्णेण य मुच्छिए सुदरिसणाए सद्धिं उरालाइं भोगभोगाई भुंजमाणे विहरिस्सति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86