Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 46
________________ श्रुतस्कन्धः-१, अध्ययन-६ यावत्करणात् 'तिसरियं पिणद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धंति' इत्यादि, त्रिसरिक प्रतीतंप्रालम्बो-झुम्बनकंकटीसूत्रं व्यक्तं पट्टति ललाटाभरणंमुकुटं-शेखरकः 'चिंता तहेवत्ति तंपुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हिप्रथमेऽध्ययने, तताहि-'न मे दिट्ठा नरया वानेरइयावा, अयंपुण पुरिसेनिरयपडिरूवियंवेयणंवेएइत्ति,यावत्करणादेवंश्यम्-'अहापजत्तं भत्तपाणंपडिगाहेतिजेणेव समणं भगवं तेणेव उवागच्छइ' इत्यादि वाच्यं 'वागरेति'त्ति कोडसी जन्मान्तरे आसीदित्येवं गौतमः पृच्छति भगवांस्तु व्याकरोति-कथयति। ___ 'चारगपाले त्ति गुप्तिपालकः । 'चारगभंडे'त्ति गुप्तयुपकरणम् । 'हत्युंडुयाण'त्ति अण्डूनिकाष्ठादिमयबन्धनविशेषाः, एवंपादान्दुकान्यपि, 'हडीणय'त्तिहडयः-खोटकाः पुंज'त्तिसशिखरो राशि निगर तिराशिमात्रम्।४ 'वेणुलयाण यत्तिस्थूलवंशलतानां वेत्तलयाणय'त्तिजलजवंशलतानां 'चिंच'त्ति चिञ्चालतानाम् अम्बिलिकाकम्बानां छियाण'त्ति श्लक्ष्णचर्मकशानां 'कसाण य'त्ति चर्मयष्टिकानां ‘वायरासीण'ति वल्करश्मयो वटादित्वगमयसिंदुराणि ताडनप्रयोजनानि तेषां पुनास्तिष्ठन्तीति योगः। 'सिलाण यत्ति षदां 'लउलाण यत्ति लगुडानां 'मुग्गराण यत्ति व्यक्तं 'कनंगराण यत्ति काय-पानीयाय नङ्गराः-बोधिस्थनिश्चलीकरणपाषाणास्ते कनङ्गराः कानंगरा वा-ईषन्नंगरा इत्यर्थः । 'तए णं से'त्ति एतस्य स्थाने 'तस्स णं ति मन्यामहे एतस्यैव सङ्गतत्वात् पुस्तकान्तरे दर्शनाच्चेति । 'असिपत्ताण यत्ति असीनां 'करपत्ताण यत्ति क्रकचानां 'खुरपत्ताणयत्तिक्षुराणां 'कलंबचीरपत्ताणय'त्तिअलीनां-वृश्चिकपुच्छाकृतीनां डंभणाणयत्ति यैरग्निप्रता- पितैर्लोहशलाकादिभि परशरीरे उत्पाद्यते तानि दम्भकानि 'कोट्टिल्लाणं'ति ह्रस्वमुद्गरविशेषाणां ‘पच्छाण यत्ति प्रच्छनकानां पिप्पलाण यत्ति ह्रस्वक्षुराणां कुठारा नखछेदनकानिदर्भाश्च प्रतीताः। 'अणहारए यत्ति ऋणधारकान् 'संडपट्टे यत्ति घूर्तान् । 'अप्पेगइयत्ति अप्येककान् कांश्चिदपीत्यर्थः पन्जेति'त्ति पाययति 'अप्पेगइयाणं तेणंचेवओवीलं दलयति' तेनैव अवपीडंशेखरं मस्तके तस्यारोपणात् उपपीडां वा-वेदनां दलयति-केरोति 'संकोडियमोडिए'त्ति सोटिताश्च-सोचिताङ्गा मोटिताश्च-चलिताङ्गाः इति द्वन्द्वोऽतस्तान् ‘अप्पेगइए हत्यच्छिन्नए करेति' इत्यत्र यावत्करणादिदं श्यं-'पायच्छिन्नए एवं नक्कउडजिब्मसीसछिन्नए' इत्यादि, 'सत्योवाडियए'त्ति शस्त्रावपाटितान्-खङ्गादिना विदारितान् ‘अप्पेगइया वेणुलयाहिं' इत्यत्र यावत्करणात् ‘वेत्तलयाहि य चिंचलयाहिं' इत्यादि दृश्यम् । _ 'उरे सिलंदलावे' इत्यादि, उरसिपाषाणंदापयति तदुपरिलगुडं दापयतिततस्तंपुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीवचलयति यथाऽपराधिनोऽस्थीनि दल्यन्त इति भावः । 'तंतीहिय' इत्यत्र यावत्करणादिदंश्यं-'वरत्ताहि' वागरज्जूहि' इत्यादि, अगडंसित्ति कूपे 'उचूलयालगं'ति अधःशिरस उपरि पादस्य कूपजले बोलणाकर्षणं 'पज्जेइ'त्ति पाययति खादयतीत्यादिलौकिकीभाषा कारयतीतितुभावार्थः, 'अवदूसुय'त्तिकृकाटिकासु खलुएसुत्ति पादमणिबन्धेषु अलिए भंजावेइ'त्ति वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थ 'सूईओ'त्ति सूची: 'डंभणाणि यत्ति सूचीप्रायाणि डम्भकानि हस्ताङ्गुल्यादिषु 'कोट्टिल्लएहिंति मुद्गरकैः 'आओडावेइत्तिआखोटयति प्रवेशयतीत्यर्थ भूमिं कंडुयावेइत्तिअङ्गुलीप्रवेशितसूचीकैः हस्तैः भूमिं कण्डूयते, महादुःखमुत्पद्यते भूमिकण्डूयनं कारयतीति । 'दब्भेहि यत्ति दर्भा-समूलाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86