Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 44
________________ श्रुतस्कन्धः -१, अध्ययनं - ५ वृ. 'वेलासु' त्ति अवसरेषु - भोजनशयनादिकालेष्वित्यर्थ 'अवेलासु' त्ति अनवसरेषु 'काले' तृतीयप्रथमप्रहरादी 'अकाले च' मध्याहादी, अकालं विशेषेणाह - 'राओ'त्ति रात्री 'वियाले 'त्ति सन्ध्यायां 'संपलग्गो' त्ति आसक्तः ।। श्रुतस्कन्धः - 9 अध्ययनं - ५ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाकश्रुताङ्गसूत्रे प्रथमश्रुतस्कन्धस्य पञ्चम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । अध्ययनं -६ नन्दिवर्धनः ४१ मू. (२९) जइ णं भंते! छट्ठस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं महुरा नाम नयरी, भंडीरे उज्जाणे सुदंसणे जक्खे सिरीदामे राया बंधुसिरी भारिया पुत्ते नंदिवद्धणे कुमारे अहीणे जुवराया, तस्स सिरीदामस्स सुबन्धु नाम अमच्चे होत्या सामदंड० । तरसणं सुबन्धुस्स अमञ्चस्स बहुमित्तपुत्ते नामं दारए होत्था अहीण०, तस्स णं सिरिदामस्स रन्नो चित्ते नामं अलंकारिए होत्था, सिरिदामस्स रनो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सव्वभूमियासु य अंतेउरे य दिन्नवियारे यावि होत्था, तेणं कालेणं तेणं समएणं सामि समोसे परिसा निग्गया रायावि निग्गओ जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स जेट्टे जाव रायमग्गं ओगाढे तहेव हत्थी आसे पुरिसे, तेसिं च णं पुरिसाणं मज्झगय एगं पुरिसं पासति जाव नरनारिसंपरिवुडं । ततेणं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोमयंसि समजोईभूयसिहासणंस निविसावेति, तयानतरं च णं पुरिसाणं मज्झगयं बहुविहं अयकलसेहिं तत्तेहिं समजोइभूएहिं अप्पेगइया तंबभरिएहिं अप्पेगइया तउयभरिएहिं अप्पेग० सीसगभरिएहिं अप्पेग० कलकलभरिएहिं अप्पेग० खारतेल्लभरिएहिं महया २ रायाभिसेएं अभिसिंचते, तयानंतरं च णं तत्तं अयोमयं समजोइभूयं अयोमयसंडास एणं गहायहारं पिणद्धति तयानंतरं च णं अद्धहारं जाव पट्टे मउडं चिंता तहेव जाव वागरेति । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीeपुरे नामं नगरे होत्था रिद्ध०, तत्थ णं सीहपुरे नयरे सीहरहे नामं राया होत्या, तस्स णं सीहरहस्स रनो दुज्जोहणे नामे चारगपालए होत्या अहम्मिए जाव दुष्पडियाणंदे, तस्स णं दुज्जोहणस्स चारगपालगस्स इमेयारूवे चारगभंडे होत्था बहवे अयकुंडीओ अप्पेगइयाओ तंबभरियाओ अप्पेगइयाओ तउयभ- रियाओ अप्पेग० सीसगभरियाओ अप्पेग० कलकलभरियाओ अप्पेग० खारतेल्लभरियाओ अगनिकायंसि अद्दहिया चिट्ठति, । तस्स णं दुजोहण० चारग० बहवे उट्टियाओ आसमुत्तभरियाओ अप्पेग० हत्थिमुत्तभरिआओ अप्पेग० गोमुत्तभरियाओ अप्पेग० महिसमुत्तभरियाओ अप्पेग० उट्टमुत्तभरियाओ अप्पेग० अयमुत्तभरियाओ अप्पेग० एलमुत्तभरियाओ बहुपडिपुन्नाओ चिट्ठति । तस्स णं दुजोहण ० चारगपालगस्स बहवे हत्थुडुयाण य पायंदुयाण य हडीण य नियलाण य संकलाण य पुंजा निगरा य सन्निक्खित्ता चिट्ठति, तस्स णं दुज्जोहण० चारग० स्स बहवे वेणुलयाण य वेत्तलयाणय चिञ्चालयाण य छियाणं कसाण य वायरासीण य पुंजा निगरा चिट्ठति, तस्स णं दुजोहण० चारग०स्स बहवे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86