Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०
विपाकश्रुताङ्गसूत्रम् १/५/२७
राया परबलेणं अभिमुंजइ ताहेताहेविय णं से महेसरदत्ते पुरोहिए अट्ठसयंमाहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं सुद्ददारगाणं अट्ठसयं वेसदारगाणं पुरिसे गिण्हावेति गिण्हावेत्ता तेसिं जीवंताणं चेव हिययउंडीओ गिण्हावेति २ जियसत्तुस्स रण्णो संतिहोमं करेति,
तते णं से परबले खिप्पामेव विद्धंसिआइ वा पडिसेहिजइ वा।
वृ. 'रिउब्वेय'त्ति एतेनेदं श्यं-'रिउव्वेयजजुबेयसामवेयअथव्वणवेयकुसले त्ति श्यं व्यक्तं च । 'हिययउंडीओ'त्ति हृदयमांसपिण्डान् ।
मू. (२८) तते णं महेसरदत्ते पुरोहिए एयकम्मे० सुबहुं पावकम्मं समञ्जिणित्ता तीसं वाससयंपरमाउयंपालइत्ताकालमासे कालं किच्चा पंचमाए पुढवीए उकसेणं सत्तरससागरोवमट्टिएए नरगे उववन्ने, से णं ततो अनंतरं उबट्टित्ता इहेव कोसंबीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए पुत्तताए उववन्ने, तते णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमंएयारूवं नामधेजं करेति।
जम्हाणं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हाणं होउ अम्हं दारए बहस्सइदत्तेनामेणं, ततेणं से बहस्सतिदत्तेदारएपंचघातिपरिग्गहिएजाव परिवड्डइ, तते णं से बहस्सति० उम्मुक्कबालभावे जुव्वण० विण्णय० होत्था से णं उदायणस्स कुमारस्स पियबालवयस्सए यावि होत्था सहजायए सहवड्डीयए सहपंसुकीलियए।
तते णं से सयाणीए राया अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से उदायणकुमारे बहुराईसर जाव सत्यवाहप्पभिइहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमामे सयाणीयस्स रनो महया इड्डीसक्कारसमुदएणं नीहरणं करेति, बहूई लोइयाइं मयकिचाई करेति, तते णं ते बहवे राईसर जाव सत्यवाह० उदायणं कुमारं महया रायाभिसेएणं अभिसिंचइ, तते णं से उदायणे कुमारे राया जाते महया०।
तते णं से बहस्सतिदत्ते दारए उदायनस्स रन्नो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु सबभूमियासुअंतेउरेय दिनवियारे जाएयाविहोत्या, ततेणं से बहस्सतीदत्तेपुरोहिए उदायनस्स रण्णो अंतेउरंसि वेलासुय अवेलासु य काले यअकाले यराओयवियाले य पविसमाणे अन्नया कयाइं पउमावईए देवीए सद्धिं संपलग्गे याविहोत्था पउमावईएदेवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरइ । इमं च णं उदायने राया पहाए जाव विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ, बहसतिदत्तं पुरोहियं पउमावीदेवीए सद्धिं उरालाई भोगभोगाई भुंजमाणं पासति आसुरुत्ते तिवलि भिउडिं साहटुवहस्सतिदत्तं पुरोहियं पुरिसेहिं गिण्हावेति जावएएणं विहाणेणं वज्झं आणाविए, एवं खलु गोयमा! बहस्सतिदत्ते पुरोहिए पुरापोराणाणं जाव विहरइ।
बहस्सतिदत्ते णं भंते ! दारए इओ कालगए समाणे कहिं गच्छिहिति कहिं उववञ्जि हिति?, गोयमा ! बहस्सतिदत्ते णं दारए पुरोहिए चोसदि वासाइं परमाउयं पालइत्ता अजेव विभागवसेसे दिवसे सूलीयभिन्ने कए समामे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवी, ततो हथिणाउरे नगरे मिगत्ताए पञ्चायाइस्सति, से णं तत्थ वाउरितेहिं वहिए समाणे तत्थेव हत्थिणाउरे नगरे सेट्टिकुलंसि पुत्तत्ताए०, बोहिं० सोहम्मे कप्पे विमाणे० महाविदेहे वासे सिज्झिहिति निक्खेवो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86