Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-१, अध्ययन-७
४७
जंबुद्दीवे २ पाडलसंडे नगरे गंगदत्ताए भारियाए कुच्छिसि पुत्तत्ताएउववन्ने, ततेणंतीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुत्राणं अयमेयासवे दोहले पाउब्भूते-धन्नाओ णं ताओ जाव फले जाओ णं विउलं असनं पानं खाइमं साइमं उवक्खडावेति २ बहुहिं जाव परिवुडाओ तं विपुलं असनं पानं खाइमसाइमंसुरंच ६ पुष्फजाव गहाय पाडलसंड नगरंमज्झंमज्झेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छति तेणेव उवागच्छित्ता पुखरणी ओगाहिंति बहाता जाव पायच्छित्ताओ तं विपुलं असणं० बहूहि मित्तनाइ जाव सद्धिं आसादेति दोहलं विणयेति, एवं संपेहेइ २ कल्लं जाव जलंते जेणेव सागरदत्ते सत्यवाहे तेणेव उवागच्छति २ सागरदत्तं सत्थवाह एवं वयासी
___धन्नाओ णं ताओ जाव विणेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सस्थवाहे गंगदत्ताए भारियाए एयमटुंअणुजाणति, ततेणं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुनाया समाणी विपुलं असनं० उवक्खडावेति तं विपुलं असनं ४ सुरं च ६ सुबहुं पुप्फं परिगिण्हावेइ बहूहिंजावण्हाया कयबलिकम्मा जेणेव उंबरदत्तस्स जक्खाययणे जाव घूवंडहइ जेणेव पुस्खरणी तेणेव उवागच्छति, तते णं तातो मित्त जाव महिलाओ गंगदत्तं सत्यवाह सव्वालंकारविभूसियं करेंति, तते णं सा गंगदत्ता भारिया ताहि मित्तनाईहिं अन्नाहिं बहूहिं नगरमहिलाहिं सद्धिं तं विपुलं असणं ६ दोहलं विणेति २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, सा गंगदत्ता सत्यवाही पसत्थदोहला तं गब्भं सुहंसुहेणं परिवहति ।
तते णं सा गंगदत्ता भारिया न वण्हं मासाणं बहुपडिपुन्नाणं जाव पयाया ठिइ० या जाव जम्हा णं इमे दारए उंबरदत्तस्स जक्खस्स उववातियलद्धते तं होऊणं दारए उंबरदत्ते नामेणं, तते णं से उंबरदत्ते दारए पंचधातिपरिग्गहिए परिवड्वइ, तते णं से सागरदत्ते सत्यवाहे जहा विजयमिते जाव कालमासे कालं किच्चा, गंगदत्तावि, उंबरदत्ते निच्छूढे जहा उन्झियते, ततेणं तस्स उंबरदत्तस्स अन्नया कयाविसरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा
सासे खासे जाव कोढे, तते णं से उंबरदते दारए सोलसहि रोगायंकेहि अभिभूए समाणे सडियहत्यं जाव विहरति, एवं खलु गोयमा ! उंबरदत्ते पुरा पोराणाणं जाव पचणुब्भवमाणे विहरति, ततेणं से उंबरदत्ते दारए कालमासे कालं किच्चा कहिंगच्छिहिति कहिं उववजि हिति ?, गोयमा! उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं पालइत्ता कालमासे कालं किया इमीसे रयणप्पभाए पुढवीएनेरइयत्ताएउववन्ने संसारोतहेवजावपुढवी, ततोहत्थिणाउरे नगरे कुक्कडत्ताए पञ्चायायाहिति गोहिवहिए तहेव हथिणाउरे नगरे सेट्टिकुलंसि उववजिहिति बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो ।
वृ.जइणंभंते!' इत्यादिरुक्षेपः सप्तमस्याध्ययनस्य वाच्य इति । कच्छुल्लं'ति कण्डूमन्तं 'दोउ, यरिय'ति जलोदरिकं 'भगंदलियंति भगन्दरवन्तं 'सोगिल न्ति शोफवन्तं, एतदेव सविशेषाह-'सुयमुहसुयहत्थंति शूनमुखशूनहस्तं।
“थिविथिविंत'त्ति अनुकरणशब्दोऽयं 'वणमुहकिमिउत्तयंतपगलंतपूयरुहिरं'ति व्रणमुखानि कृमिभिरुत्तुद्यमानानि-ऊर्द्धव्यथ्यमानानि प्रगलपूयरुधिराणि च यस्य स तथा तम् । लालापगलंतकननासंति लालाभि-क्लेदतन्तुभि प्रगलन्तौ की नासा च यस्य स तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86