Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं -७
श्रुतस्कन्धः - १,
तत्थ णं पाडलसंडे नगरे सागरदत्ते सत्यवाहे होत्था अड्डे० गंगदत्ता भारिया ।
तरसणं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए उंबरदत्ते नामं दारए होत्या अहीण० जाव पंचिंदियसरीरे, तेणं कालेणं तेणं स० समोसरणं जाव परिसा पडिगया, तेणं कालेणं तेणं सम० भगवं गोयमे तहेव जेणेव पाडलसंडे नगरे तेणेव उवागच्छति पाडलसंडं नगरं पुरत्थिमिल्लेणं दुवारेणं अणुष्पविसति तत्थ णं पासति एवं पुरिसं केच्छुल्लं कोढियं दोउयरियं भगंदरियं अरिसिल्लं कालिं सोगिल्लं सुमुहसुयहत्थं सुयपायं सुयहत्थंगुलियं सडियपायंगुलियं सडियकन्ननासियं रसीयाए वा पूईएण यथिविधिवितवणमुहकिमिउत्तयंतपगलंतपूयरुहिरं लालापगलंत कन्ननासं अभिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराई कुवमाणं मच्छियाचडगरपहकरेणं अन्निजमाणमग्गं फुट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लगखंडधडत्थrयं गेहे देहबलियाए वित्तिं कप्पेमाणं पासति ।
४५
तदा भगवं गोयमं उच्चनीय जाव अडति अहापजत्तं गिण्हतिं पाड० पडिनिक्खमति जेणेव समणे भगवं० भत्तपाणं आलोएति भत्तपाणं पडिदंसेति समणेणं अब्भणुन्नाए समाणे जाव बिलमिव पन्नगभूते ( अप्पाणेणं) संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से भगवं गोयमे दोपि छट्टक्खमणपारणगंसि पढमाए पोरसीए सज्झाए जाव पाडलिसंडं नगरं दाहिणिल्लेणं दुवारेणं अणुप्पविसति तंचेव पुरिसं पासति कच्छुल्लं तहेव जाव संजमेणं तवसा विहरति, तते णं से गोयमे तच छट्ट० तहेव जाव पञ्चत्थिमिल्लेणं दुवारेणं अणुपविसमाणे तंचेव पुरिसं कच्छुल्लं पासति चोत्थछट्ट० उत्तरेणं० इमीसे अज्झत्थिए समुप्पत्रे अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासी एवं खलु अहं भंते ! छहस्स पारण० जाव रीयंते जेणेव पाडलसंडे नगरे तेणेव उवागच्छइ २त्ता पाडलि० पुरच्छिमिल्लेणं दुवारेणं पविट्टे, तत्थ णं एवं पुरिसं पासामि कच्छुल्ल जाव कप्पेमाणं तं अहं दोच्चछट्टपारणगंसि दाहिणिल्लेणं दुवारेणं तच्चछट्ठक्खमण० पञ्च्चत्थिमेणं तहेव तं अहं चोत्थछट्ठ० उत्तरदुवारेण अणुष्पविसामि तं चैव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे विहरति चिंता मम पुव्वभवपुच्छा वागरेति ।
एवं खलु गोयमा ! तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नगरे होत्था रिद्ध०, तत्थ णं विजयपुरे नगरे कणगरहे नामं राया हो०, तस्स णं कणगरहस्स रन्नो धनंतरी नामं विजेहो०, अटुंगाउव्वेयपाढए, तंजहा - कुमारभिचं १ सालागे २ सल्लकहत्ते ३ कायतिगिच्छा ४ जंगोले ५ भूयविज्जे ६ रसायणे ७ वाजीकरणे ८ सिवहत्थे सुहहत्थे लहुहत्थे, तते गं से धन्वंतरी विज्जे विजयपुरे नगरे कणगरहस्स रन्नो अंतेउरे य अन्नेसि च बहूणं राईसर जाव सत्थवाहाणं अन्नेसिं च बहूणं दुब्बलाण य १ गिलाणाण य २ वाहियाण य रोगियाण य अणाहाण यसणाहाण य समणाण य माहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमंसाई उवदंसेति अप्पे० कच्छपमंसाइ अप्पे० गाहामं अप्पे० मगरमं० अ० सुंभारमं० अप्पे० अयमंसाइं एवं एलारोज्झसुयरमिगससयगोमंसमहिसमंसाई अप्पे० तित्तरमंसाई अप्पे० वट्ट० कलाव० कपोत० कुक्कड़० मयूर० ।
-अन्नेसिं च बहूणं जलयरथलयरखहयरमादीमं मंसाई उवदंसेति अप्पणाविय णं से धन्वंतरीविज्जे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अनेहि य बहूहिं जलयरथलयर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86