Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 47
________________ ४४ विपाकश्रुताङ्गसूत्रम् १/६/३० 'कुसेहि यत्ति कुशाः-निर्मूलाः। मू. (३०) सेणंततो अनंतरंउव्वट्टित्ता इहेव महुराए नगरीएसिरीदामस्स रन्नो बंधुसिरीए देवीए कुञ्छिसि पुत्तत्ताए उववन्ने, तते णं बंधुसिरी नवग्रहं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाया, ततेणंतस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमंएयाणुरूवंनामधेचं करेंति होऊ णं अम्हं दारगाणं नंदिसेए नामेणं । तते णं से नंदिसेणे कुमारे पंचधातीपरिवुडे जाव परिवुड्इ, तते णं से नंदिसेणे उम्मुक्कबालभावे जाव विहरति जोच्च० जुवराया जाते यावि होत्था, तते णं से नंदिसेणं रज्जे य जाव अंतेउरे यमुच्छिते इच्छति सिरिदामं रायं जीवियातो ववरोवित्तए सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से नंदिसेणे कुमारे सिरीदामस्स रन्नो बहूणि अंतराणि य छिद्दाणि य विवरणिय पडिजागरमाणे विहरति।। ततेणंसेनंदिसेणेकुमार सिरीदामस्सरनोअंतरंअलभमाणे अन्नाया कयाइंचित्तंअलंकारियं सद्दावेति २ एवं वयासी-तुम्हे णं देवामुप्पिया ! सिरीदामस्स रन्नो सव्वट्ठाणेसु य सव्वभूमीसु य अंतेउरे दिन्नवियारे सिरीदामस्स रन्नो अभिक्खणं २ अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुम्हं देवाणुप्पिया! सिरीदामस्सरनो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तो णं अहं तुम्हं अद्धरजयं करेस्सामि तुम्हं अम्हेहिं सद्धिं उरालाई भोगभोगाई जमाणे विहरिस्ससि। तते णं से चित्ते अलंकारिए नंदिसेणस्स कुमारस्स वयणं एयमट्ठ पडिसुणेति, तए णं तस्स चित्तस्सअलंकारियस्स इमेयारूवेजाव समुप्पज्जित्था जइणं मम सिरीदामेराया एयमटुंआगमेति तते णं मम न नजति केणति असुभेणं कुमरणेणं मारिस्सतित्तिक? भीए जेणेव सिरीदामे राया तेणेव उवागच्छति सिरीदामं रायं रहस्सियगं करयल० एवं वयासी-एवं खलु सामी! नंदिसेणे कुमारे रज्जे य जाव मुच्छिते इच्छति तुब्भे जीवियातो ववरोवित्ता सयमेव रजसिर कारेमाणे पालेमाणे विहरित्तए, तते णं से सिरिदामे राया चित्तस्स अलं० अंतिए एयमटुं सोचा निसम्म आसुरुत्ते जाव साहट्टनंदिसेणं कुमारं पुरिसेहिं सद्धिं गिण्हावेति, एएणं विणेणं बझं आणवेत्ति, तं एवं खलु गोयमा ! नंदिसेणे पुत्ते जाव विहरति । नन्दिसेणे कुमारे इओ चुए कालमासे कां किचा कहिं गच्छिहिइ कहिं उवञ्जिहिइ ?, गोयमा ! नंदिसेणे कुमारे सद्धिं वासाई परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव ततो हत्थिणाउरे नगरे मच्छत्ताए उववजिहिति, सेणं तत्थमच्छीएहिं वधिए समाणे तत्थेव सेडिकुले बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति वुझिहिति मुच्चिहिति परिनिविहिति सव्वदुक्खाणमंतं करेहिति, एवं खलु जंबू! निक्लेवो छट्ठस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि । वृ. कुमारे'त्ति कुमारः। अंतराणि यत्तिअवसरान् ‘छिड्डाणि यत्तिअल्पपरिवारत्वानि, 'विरहाणि यति विजनत्वानि । एवं खलु जंबू!' इत्यादि 'निक्षेपो' निगमनम् षष्ठाध्ययनस्य यावत् 'अयम?'त्यादि 'बेमि'त्ति ब्रवीम्यहं भगवतः समीपे अमुंव्यतिकरं विदित्वेत्यर्थः। श्रुतस्कन्धः-१ अध्ययनं-६ समाप्तम् (अध्ययन-७ उंबरदत्तः मू. (३१) जति णं भंते ! उक्खेवो सत्तमस्स एवं खलु जंबू ! तेणं कालेण तेणं समएणं पाडलसंडे नगरे वनसंडे नाम उजाणे उंबरदत्तो जक्खो, तत्थ णं पाडलसंडे नगरे सिद्धत्थे राया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86