Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-१, अध्ययनं-२
२७
जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पञ्चायाहिति,
सेणंतत्थ अन्नयाकयाइंगोहिल्लएहिं जीविआओ ववरोविएसमाणे तत्थेवचंपाए नयरीए सेडिकुलंसि पुत्तत्ताए पद्यायाहिति, से णं तस्य उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं अनगारे सोहम्मेकप्पे जहा पढमे जाव अंतं करोहिति । निखेवो ।।
वृ. 'उक्किठेत्तिउत्कर्षवान्, किमुक्तंभवति? -'उक्किट्ठसरीरे'त्ति। विद्यामन्त्रचूर्णप्रयोगः, किंविधैः ? इत्याह-हिययुड्डावणेहि यत्तिहृदयोड्डापनैः-शून्यचित्तताकारकैः निण्हवणेहिय'त्ति अदृश्यताकारकैः, किमुक्तंभवति?-अपहतधनादिरपिपरोधनापहारादिकंयैरपहुते-नप्रकाशयति तदपह्नवता अतस्तैः ‘पण्हवणेहि यत्ति प्रस्नवनैः यैः परः प्रस्तुति भजते प्रहत्तो भवतीत्यर्थः 'वसीकरणेहि यत्ति वश्यताकारकैः, किमुक्तं भवति? – 'आभिओगिएहिं ति अभियोगःपारवश्यं स प्रयोजनं येषां ते आभियोगिकाः अतस्तैः, अभियोगश्च द्वेधा, यदाह॥१॥ "दुविहो खलु अभिओगो दवे भावे य होइ नायव्यो ।
दव्वंमि होति जोगा विज्जा मंताय भावंमि॥" 'अभितोगित्त'त्ति वशीकृत्य । 'निक्लेवो'त्ति निगमनं वाच्यं, तद्यथा-'एवं खलु जंबू! समणेणं भगवयाजावसंपत्तेणं दुहविवगाणं बिइअस्सअज्झयणस्स अयमढे पन्नत्तेत्तिबेमि' अत्र च इतिशब्दः समाप्तौ 'बेमी तिब्रवीम्यहं भगवत उपश्रुत्य न यथाकथञ्चिदिति ।।
श्रुतस्कन्धः१ अध्ययनं-२-समाप्तम्
अध्ययन-३-अभग्नसेनः मू. (१८) तबस्स उक्खेवो-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं पुरिमताले नाम नगरे होत्था, रिद्ध०, तस्स णंपुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थणंअमोहदसणे उज्जाणे तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था,
तत्थणं पुरिमताले महब्बले नामंराया होत्या, तत्थ पुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संटिया, एत्थ णं सालानाम अडवी चोरपल्ली होत्था विसमगिरिकंदरकोलंबसन्निविट्ठा वंसीकलंकपागारपरिक्खित्ता चिण्णसेलविसमप्पवायफरिहोवगूढा अभिंतरपाणीया सुदुल्लमजलपेरंताअनेगखंडीविदितजणदिननिगमपवेसासुबहुयस्सविकुवियस्स जणस्सदुप्पहंसा याविहोत्था, तत्थणं सालाडवीए चोरपल्लीए विजए णामंचोरसेनावई परिवसति अहम्मिए जाव (हणछिन्नभिन्नवियत्तए) लोहियपाणी बहुनगरनिग्गयजसे सूरे दढप्पहारे साहसिए सद्दवेही परिवसइ अहम्मिए० असिलट्ठिपढममल्ले, ।
से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चौरसताणं आहेवचं जाव विहरति
- 'तच्चस्स उक्खेवो"त्ति तृतीयाध्ययनस्योत्क्षेपः-प्रस्तावना वाच्या, सा चैवं-'जइणं भंते! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते के अट्टे पन्नत्ते।' ‘एवं खलु"ति ‘एवं' वक्ष्यमाणप्रकारेणार्थ प्रज्ञप्तः 'खलु' वाक्यालङ्कारे 'जंबु'त्ति आमन्त्ररणं । 'देसप्पंते'त्ति मण्डलप्रान्ते। 'विसमगिरिकंदरकोलंबसन्निविट्ठा' विषमं यद्गिरेः कन्दरं-कुहरं तस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86