Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 33
________________ ३० विपाकश्रुतासूत्रम् १/३/१९ भत्तरिः 'चउद्दसे पिउसियाओ'त्ति पितृष्वसः-जनकभगिनीः पञ्चदशे। मू. (२०)ततेणं से भगवं गोयमेतं पुरिसं पासेइ २ ता इमे एयारवेअज्झथिए पत्थिए समुप्पन्ने जाव तहेव निग्गते एवं क्यासि-एवं खलु अहन्नं भंते ! तं चेव जाव से णं भंते ! पुरिसे पुवभवेके आसी? जाब विहरति, एवं खलु गोयमा! तेणं कालेणं समाएणं इहेव जुबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नगरे होत्था रिद्ध०, तत्थ णं पुरिमताले नगरे उदिओदिए नामं राया होत्था महया०, तत्थ णं पुरिमताले निन्नए नामंअंडयवाणियए होत्था अड्डेजाव अपरिभूते अहम्मिए जाव दुप्पडियानंदे, तस्सणंणिन्नयस्स अंडयवाणियगस्स बहवे पुरिसा दिन्न भतिभत्तवेयणा कल्लाकलिंकोदालियाओ य पत्थियापिडए गेण्हति, पुरिमतालस्स णगरस्स परिपेरतेसु बहवे काइअंडए य घूघूअंडए य पारेवइ० टिट्टिभिअंडए यखग्गिअ० मयूरि० कुक्कडिअंडए य अन्नेसिंच बहूणं जलयरथलयरखहयरमाईणं अंडाइंगेण्हति गेण्हेत्ता पत्तियपडिगाइं भरेतिजेणेव निन्नयए अंडवाणियएतेणामेव उवागच्छइ २ निन्नयगस्स अंडवाणियस्स उवणेति, तते णं से तस्स निन्नयस्स अंडवाणियस्स बहवे पुरिसा दिण्णभति० बहवे काइअंडए यजावजलयरथलयरखहयरमाईणं अंडयए तवएसु यकवल्लीसुय कंडुएसुय भजणएसुय इंगालेसुयतलिंति भन्जेतिं सोलिंति तलेता भजंता सोल्लेता रायमग्गे अंतरावर्णसि अंडयएहि य पणिगएणं वित्तिं कप्पेमाणा विहरति, अप्पणावि य णं से निबयए अंडवाणियए तेहिं बहूहिं काइयजाव कुक्कडिअंडएहि य सोल्लेहि य तलिएहि य भजेहि य सुरं च आसाएमाणे विसाएमाणे विहरत्ति, तते णं से निन्नए अंडवाणियए एयकम्मो ४ सुबहुं पावकम्मं समञ्जिणित्ता एगं वाससहस्सं परमाउयं पालइत्ता कालमासे कालं किछातच्चाएपुढवीए उक्कोससत्तसागरोवमठितीएसुनेरइएसुणेरइयत्ताएउववन्ने १. माउसियापइयत्तिमातृष्वसुःपतिकान्-जननीभगिनीभर्तृन् षोडशे 'माउसियाओ'त्ति मातृष्वसः-जननीभगिनीः सप्तदशे 'मासियाओ'त्ति मातुलभार्या, अष्टादशे अवशेष 'मित्तनाइनियगसंबंधिपरियणं'ति मित्राणि-सुहृदः ज्ञातयः-समानजातीयाः निजकाः-स्वजनाः मातुलपुत्रादयःसम्बन्धिनःश्वशुरशालकादयःपरिजनो-दासीदासादि, ततो द्वन्द्वोऽतस्त्। 'अड्डे' इहयावत्करणात् 'दित्तेविच्छड्डियविउलभत्तपाणे इत्यादि 'बहुजणस्सअपरिमूत्ते' इत्येदन्तं दृश्यम् 'दित्तभइभत्तवेयण'त्ति दत्तंभृतिभक्तरूपंवेतन-मूल्यं येषांते तथा, तत्रभृति-द्रम्मादिवर्तनं भक्तं तु धृतकणादि 'कल्लाकलिं'ति कल्ये च कल्ये च कल्याकल्यि-अनुदिनमित्यर्थ 'कुद्दालिकाः' भूखनित्रविशेषाः। ___ 'पत्थिकापिटकानि चवंशममयभाजनविशेषाः, काकीखूकी टिट्टिभीवकीमयूरी कुर्कुटी चप्रसिद्धा, अण्डकानिच प्रतीतान्येवेति।'तवनएसुयत्ति तवकानि-सुकुमारिकादितलनभाजनानि 'कवल्लीसुय'त्ति कवल्यो-गुडादिपाकभाजनानि 'कुंडुसुत्ति कन्दवो-मण्डकादिपचनभाजनानि, 'भजणएसु यत्ति भर्जनकानि कर्पराणि धानापाकभाजनानि, अङ्गाराश्च प्रतीताः, 'तलिंति' अग्नौ स्नेहेन, भजन्ति-धानावत्पचन्ति सोलिंति यत्ति ओदनमिव राध्यन्ति खण्डशोवा कुर्वन्ति 'अन्तरावगंसित्ति राजमार्गमध्यभागवतिहट्टे अंडयपणिएणं'तिअण्डकपण्येन । 'सुरंचे'त्मदि प्राग्वत्। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86