Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 34
________________ श्रुतस्कन्धः-१, अध्ययनं-३ मू. (२१) से णं तओ अनंतरं उव्वट्टित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेनावइस्स खंदसिरीएभारियाए कुछिंसि पुत्तत्ताए उवन्ने, ततेणंतीसे खंदसिरीए भारियाए अन्नया कयाइं तिण्हं मासाणं बहुपडिपुण्णाणं इमे एयासवे दोहले पाउन्भूए धण्णाओ णं ताओ अम्मयाओ जाओ णं बहूहि मित्तनाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहि य चोरमहिलाहिं सद्धिं संपरिबुडा बहाया कयबलिकम्मा जाव पायच्छित्ता सव्वालंकारविभूसिया विपुलंअसनं (४) सुरंच आसाएमाणी विसाएमाणी विहरति जिमियभुत्तुत्तरागयओ पुरिसनेवत्थिया सनद्धबद्धजावपहरणावरणाभरिएहियफलिएहिं निकहाहिं असीहिं अंसागतेहिं तोणेहिं सजीवेहिंधणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहि य दामाहि लंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वजमाणेणं २ महया उक्किट्ठजावसमुद्दरवभूयंपिव करमाणीओ सालाडवीए चोरपल्लीए सब्बओसमंता ओलोएमाणीओर आहिंडमाणीओ२ दोहलं विणेति, तं जइणं अहंपिजाव विणिज्जामित्तिकटुतंसि दोहलंसि अविणिजमाणंसि जाव झियातितते णं से विजए चोरसेणावईखंदसिरिभारियं ओहय जाव पासति, ओहयजावपासित्ता एवं वयासीकिण्णं तुमं देवाणुप्पिया! ओहय जाव झियासि?, तते णं सा खंदसिरी विजयं एवं वयासी एवंखलु देवाणुप्पिया! मम तिण्हं मासाणं जाव झियामि, तते णं से विजए चोरसेनावई खंदसिरीए भारियाए अंतिए एयमटुं सोचा जाव निसम्म० खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियाति एयमढे पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेनावतिणा अब्भणुण्णाया समाणी हट्टतुट्ट० बहूहि मित्तजावअन्नाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिवुडा व्हाया जाव विभूसिया विपुलं असणं ४ सुरं च आसाएमाणा विसाएमाणा ४ विहरइ जिमियभुत्तुत्तरागया पुरिसनेवत्था सत्रद्धबद्ध जाव आहिंडमाणी दोहले विणेति, ततेणं साखंद० भारिया संपुग्नदोहलासंमाणियदो-विणीयदोहला वोच्छिन्न० संपन्न० तंगभंसुहंसुहेणं परिवहति, ततेणं साखंदसिरी चोरसेनावतिणी नवण्हं मासाणंबहुपडिपुत्राणंदारगं पयाया, ततेणं से विजयए चोरसेणावती तस्स दारगस्स महया इडिसकरसमुदएणं दसरत्तंठिवडियंकरेति, तते णंसे विजए चोरसेणावईतस्स दारगस्सएकरसमे दिवसे विपुलं असणं४ उवक्खडावेति मित्तणाति० आमंतेतिर जाव तस्सेव मित्तनाइ० पुरओ एवं वयासी जम्हाणं अम्हं इमंसि दारगंसि गभगयंसि समाणसि इमे एयारवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेने नामेणं, तते णं से अभग्गसेने कुमारे पंचघातीए जाव परिवड्डइ वृ. 'जिमियभुत्तुतुतरागयाओ'त्तिजेमिताः-कृतभोजनाः मुक्तोत्तरं-भोजनानन्तरमागता उचितस्थाने यास्तास्तथा। 'पुरिसनेवस्थिज्जत्तिकृतपुरुषनेपथ्याः । सन्नद्ध' इत्यत्र यावत्करणादिदं श्य-सत्रद्धबद्धवम्मियकवइया उप्पीलियसरासणपट्टिया पिणद्धगे विजा विमलवरचिंधपट्टा गहियाउहपहरणावरण'त्ति व्याख्यातुप्रागिवेति, ‘भरिएहि तिहस्तपाशितैः फलिएहिं तिस्फटिकैः 'निक्कट्ठाहितिकोशकादाकृष्टैः 'असीहिं'तिखङ्गैः 'अंसागएहि'तिस्कन्धमागतैः पृष्ठदेशे बन्धनात् 'तोणेहिं'ति शरधीभि 'सजीवेहिंति सजीवैः-कोटयारोपितप्रत्यञ्चैः 'धणूहिति कोदण्डकैः 'समुक्खित्तेहिं सरेहिति निसर्गार्थमुक्षिप्तैणैिः 'समुल्लासियाहिं'ति समुल्लासिताभि। 'दामाहिति पाशकविशेषैः दाहाहि ति क्वचित्तत्र प्रहरणविशेषैः दीर्घवंशाग्रन्यस्तदात्ररूपैः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86