Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः -१, अध्ययनं -३
२९
भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे पुरिसे सन्नद्धबद्दकवए तेसिं णं पुरिसाणं मज्झगयं एवं पुरिसं पासति अवउडय जाव उगघोसेजमाणं, तते णं तं पुरिसं रायपुरिसा पढमंमि चञ्चरंसि निसियावेति (२) त्ता अट्ठचुल्लप्पियए अग्गओ घाएतिं (२) कसष्पहारेहिं तालेमाणा २ कलुणं काकणिमंसाई खावेति खावेत्ता रुहिरपाणीयं च पायंति तदानंतरं च णं दोघंसि चच्चरंसि अट्ठ चुल्लमाउयाओ अग्गओ घायंति एवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयओ पंचमे पुत्ते छडे सुण्हा सत्तमे जामाउया अट्टे धूयाओ नवमे नत्तुया दसमे नत्तुईओ एक्कारसमे नत्तुयावई बारसमे नत्तुइणीओ तेरसमे पिउस्सिय पतिया चोद्दसमे पिउसियाओ पन्नरसमे मासियापतिया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्तनाइनियगसयणसंबंधिपरियणं अग्गओ धातेति २ त्ताकसपहारेहिं तालेमाणे २ कलुणं काकणिमंसाई खावेति रुहिरपाणीयं च पाएंति ।
वृ. 'गंठिभेयगाण ये 'ति घुघुरादिना ये ग्रन्तीः छिन्दन्ति ते ग्रन्थिभेदकाः 'संधिच्छेयगाण ये' ति ये भित्तिसन्धीन् मिन्दन्ति ते सन्छिच्छेदकाः 'खंडपट्टाण य'त्ति खण्डः - अपरिपूर्ण पट्टःपरिधानपट्टो येषां मद्यद्यूतादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः तेखण्डपट्टाः द्यूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्त्ता इत्यपरे, 'कंडपाडियाण' मिति क्वचिदिति, छिन्नभिन्नबाहिराहियाणं ति छिन्न हस्तादिषु भिन्ना नासिकादिषु 'बाहिराहिय'त्ति नगरादेर्वाह्मकृताः, अथवा 'बाहिर’त्ति बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टजनबहिर्वर्त्तिनः 'अहिय'त्ति अहिता ग्रामादिदाहकत्वाद् अतो द्वन्द्वस्ततस्तेषां 'कुडंगं' वंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात्स तथा 'उवीलेमाणे ' त्ति उपपीडयन् 'विहम्मेमाणे' त्ति विधर्म्मयन्- विगतधर्म्म कुर्वन्, अर्थापहारे हिदानादिधर्म्माभावःस्यादेवेति, 'तज्जमाणे 'त्ति तर्जयन् ज्ञास्यसि रे इत्यादि भणनतः 'तालेमाणे ति ताडयन् कषादिघातैः 'निच्छाणे' त्ति प्राकृतत्वात् निस्थानं स्थानवर्जितं 'निद्धणे' निर्द्धनं गोमहिष्यादिरहितं कुर्वन्निति, कल्पः- उचितो य आयः-प्रजातो द्रव्यलाभः स कल्पायोऽतस्तम् । 'अहीण' इत्यत्र 'अहीणपुन्नपंचेंदियसरीरा लक्खणवंजणगुणोववेए' त्यादि द्रष्टव्यम् । 'अवउडय’ इत्यत्र यावत्करणात् 'अवउडगबंधणबद्धं उक्खत्तकन्ननासं नेहुतुप्पियगत्तं' इत्यादि द्रष्टव्यं व्याख्या च प्राग्वदिति ।
'अठ्ठ
पढमंमि चच्चरंसि प्रथमे चर्च्चर -स्थानविशेषे 'निसियावंति 'त्ति निवेशयन्ति, चुल्ल पिउए' त्ति अष्ट लघुपितॄन्-पितुर्लघुभ्रातॄन् इत्यर्थः । 'कलुणं' ति करुणं करुणास्पदं तं पुरुषं क्रियाविशेषणं चेदं, 'काकणिमंसाई' ति मांस श्लक्ष्णखण्डानि । 'दोच्चंसि चच्चरंसि त्ति द्वितीये चरि 'चुल्लमाउयातो' त्ति पितृलघृभ्रातृजायाः अथवा मातुर्लघुसपत्नीः । 'एवं तच्च' त्ति तृतीये चतर 'अट्ठ महापिउए' त्ति अष्टौ महापितॄन्- पितुज्येष्ठभ्रातॄन्, एवं यावत्करणात् 'अग्गओघायेंती' ति वाच्यम्, 'छउत्थे'त्ति चतुर्थे चरि 'अट्ठ महामाउयाओ' त्ति पितुज्येर्षठभ्रातृजायाः, अथवा मातर्ज्येष्ठाः सपलीः, पञ्चमे चत्वरे पुत्रानग्रतो घातयन्ति, षष्ठे 'स्नुषाः ' वधूः सप्तमे 'जामातृकान्' दुहितुर्भर्तृन् अष्टमे 'धूयाओ' त्ति दुहितः नवमे 'नत्तुए 'त्ति नप्तन्- पौत्रान् दौहित्रान् वा दशमे 'नतुईओ’त्ति नप्तः-पौत्रीदहित्रीर्वा एकादशे 'नत्तुयावइ' त्ति नप्तृ कापतीन् द्वादशे 'नत्तुइणीतिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86