Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२८
विपाकश्रुताङ्गसूत्रम् १/३/१८
हि लोके अवनतं वृक्षशाखाग्रमुच्यते इहोप्रचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्ता' वंशीकला-वंशीजालीमयी वृत्ति सैकप्राकारस्तेन परिक्षिप्ता-वेष्टिता यासा तथा, छिन्नसेलविसमप्पवाधफरिहोवगूढा' छिनो-विभक्तोऽवयवान्तरापेक्षयायःशैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता:-गस्ति एव परिखा तयोपगूढा-वेष्टिता या सा तथा ।
'अमितरपाणीयेति व्यक्तं, 'सुदुल्लभजलपेरंता' सुष्टु दुर्लभं जलं पर्यन्तेषु यस्याः सा तथा, 'अनेगखंडी' अनेका नश्यतांनराणांमार्गभूताः खण्डयः-अपद्वाराणियस्यांसाऽनेकखण्डीति 'विदियजणदिन्ननिग्गमपवेसा' विदितानामेव-प्रत्यमिज्ञातानां जनानां दत्तो निर्गमः प्रवेशश्च यस्यां सा तथा, 'सुबहुस्सवि' सुबहोरपि 'कुवियजणस्सवि' मोषव्यावर्तकलोकस्य दुष्प्रवस्याचाप्यभवत्।
'अहम्मिए'तिअधर्मेणचरतीत्याधर्मिकः,यावत्करणात् 'अधम्मिट्टे अतिशयेन निर्द्धर्मः अधर्मिष्टो निस्तूंशकर्मकारित्वात् 'अधम्मक्खाई अधर्मामाख्यातुंशीलंयस्यसतथा अधम्माणुए' अधर्मकर्तव्यम् अनुज्ञा-अनुमोदनंयस्यासावधर्मानुज्ञःअधर्मानुगोवा अधम्मथलोयई अधर्ममेव प्रलोकयितुंशीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसुप्रकर्षेण रज्यते इति अधर्मग्ररजनः, रलयोरैक्यमिति कृत्वारस्य स्थाने लकारः, अधम्मसीलसमुदायारे' अधर्म एवशीलं-स्वभावः समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य सतथा ‘अधम्मेमंचेव वितित्तिंकप्पेमाने विहरई' अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिना कर्मणा 'वृतति' वर्तनं 'कल्पयन्' कुर्वाणो विहरती व आस्ते, स्म, ‘हणछिंदभिंदवियत्तए' 'हन' विनाशय 'छिन्धि' द्विधा कुरु 'मिन्द' कुन्तादिना भेदं विधेहीत्येवं परानपि प्रेश्यन् प्राणिनो विकृन्ततीति हनछिंदमिन्दविकर्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धा अनुकरणरूपत्वादेषां, 'लोहियपाणी' प्राणिविकर्तनेन लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा 'बहुनगरनिग्गयजसे बहुषु नगरेषु निर्गतं-विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्कं व्यक्तम्, 'असिलट्ठिपढममल्ले असियष्टिखगलता तस्यां प्रथमः-आद्यः प्रधान इत्यर्थ मल्लो-योद्धा यः स तथा, 'आहेवचंति अधिपतिकर्म यावत्करणात् 'पोरेवचं सामित्तं मट्टितं महत्तरगतं आणाईसरसेणावचंति श्य, व्याख्या च पूर्ववत् ।
मू(१९) ततेणं से विजए चोरसेनावई बहूणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयाण य खंडपट्टाणय अत्रेसिं च बहूणं छिन्नभिन्नबारिहियाणं कुडंगे यावि होत्था,
तते णं से विजए चोरसेनावई पुरिमतालस्स नगरस्स उत्तरपुरच्छिमिल्लं जणवयं बहूहिं गामधातेहि य नगरपातेहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकोदेहि य खत्तखणणेहि य उवीलेमाणे २ विद्धंसेमाणे तजेमाणे तालेमाणे नित्थाणे निद्धणे निक्कणे कप्पायं करेमाणे विहरति, महब्बलस्स रन्नो अभिक्खंणं २ कप्पायं गेहति, तस्सणं विजयस्स खंदसिरिनामंभारिया होत्था अहीण०, तस्स णं विजयइस्स पुत्ते खंदसिरीए अत्तए अभग्गसेने नामं दारए होत्था अहीण० विण्णायपरिणयमिते जोव्वणगमणुपत्ते।
तेणंकालेणं तेणंसमएणंसमणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निग्गया राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86