Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 35
________________ ३२ विपाकश्रुतागसूत्रम् १/३/२१ 'ओसारियाहिंति प्रलम्विताभि ऊरुघंटाहितिजबाघण्टिकाभि छिप्पतूरेणं वजमाणेणं द्रुततूर्येण वाद्यमानेन, 'महता उक्किट्टि इत्यत्र यावत्करणादिदं श्यं-'महया उक्विडिसीहनायबोलकलयलरवेणं तत्र उत्कृष्टिश्च-आनन्दमहाध्वनि सिंहनादश्च प्रसिद्धः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनि कलकलश्च व्यक्तवचनःसएवतल्लक्षणोयो रवःसतथा तेन समुद्दरवभूयं पिव'त्तजलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थ गगनमण्डलमिति गम्यते । ___ "तं जइ अहंपित्ति तत्-तस्माद्यद्यहमपि, इह यावत्करणादिदं श्य-'बहूहि मित्तणाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहिये'त्यादि, 'दोहलं विणिएजामी'त्तिदोहदं व्यपनयामित्तिकट्ठ-इतिकृत्वा-इतिहेतोः 'तंसि दोहलंसित्ति तस्मिन् दोहदे, इह यावत्करणात् 'अविणिजमाणमि सुक्का भुक्खा ओलग्गा' इत्यादि 'अट्टल्झाणोवगया झियाइ' इत्येतनदन्तं दृश्यमिति । तते णं से विजयश्चौरसेनापति स्कन्दश्रियं भार्यामुपहतमनः संकल्पां भूमिगतद्दष्टिकामार्तध्यानोपगतां ध्यायन्तीं पश्यति, दृष्ट्वा एवमवादी-किंणं त्वं देवानांप्रिये! उपहतमनःसङ्कल्पेत्यादिविशेषणाध्यायसीति, इदं वाक्यमनुश्रित्य सूत्रं गमनीयम्।। 'इविसकारसमुदएणं तिऋद्धया-वस्त्रसुवर्णादिसम्पदासत्कारः-पूजाविशेषस्तस्यसमुदायो यःसतथा तेन, 'दसरतं ठिइपडियंतिदशरात्रंयावत् स्थितिपतितं-कुलक्रमागतंपुत्रजन्मानुष्ठानं तत्तथा। मू. (२२) तते णं से अभग्गसेने कुमारि उम्मुक्कबालभावे यावि होत्था अट्ट दारियाओ जाव अट्ठाओ दओ उपिं पासाए मुंजमाणे विहरइ, तते णं से विजए चोरसेनावई अन्नया कयाई कालधम्मपणा संजुत्ते, तते णं से अभग्गसेने कुमारे पंचहिं चोरसतेहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स महया इड्डिसकारसमुदएणं नीहरणं करेति र ताबहूई लोइयाइउं मयकिडाइं करेति २ केवइकालेणं अप्पसोए जाए यावि होत्या, तते णं ते पंच चोरसयाई कयाई अभग्गसेनं सालाडवीए चोरपल्लीए महया २ चौरसेनावइत्ताए अभिसिंचंति। ततेणं से अभग्गसेने कुमारे चोरसेनावईजाते अहम्मिए जाव कप्पायं गेण्हति, ततेणं से जाणवया पुरिसा अभग्गसेनेणं चोरसेनावइणा बहुगामघातावणाहिं ताविया समाणा अन्नमन्नं सदाति र त्ता एवं वयासी-एवं खलु देवाणुप्पिया! अभग्गसेणे चौरसेनावई पुरिमतालस्स नगरस्स उत्तरिलंजणवयंबहूहिंगामघातेहिंजावनिद्धणंकरमाणे विहरति, तंसेयंखलु देवाणुप्पिया पुरिमताले नगरे महब्बलस्स रनो एयमट्ठ विनवित्तते, तते णं ते जाणवया पुरिसा एयमढे अन्नमण्णेणं पडिसुणेति २ महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हेति र त्ताजेणेवपुरिमताले नगरे तेणेव उवागते २ जेणेव महब्बले राया तेणेव उवागते २ महब्बलस्स स्त्रोतं महत्थंजाव पाहुडंउवणेति करयलअंजलिं कट्ठ महब्बलं रायं एवं वयासी-एवंखलु सामी! सालावडीएचोरपल्लीएअभग्गसेने चोरसेनावई अम्हे बहूहिंगामघातेहि यजाव निद्धणे करेमाणे विहरति, तं इच्छामि णं सामी तुझं बाहुच्छायापरिग्गाहिया निब्भया निरुवसग्गा सुहेणं परिवसितएत्तिकद्दु पादपडिया पंजलिउडा महब्बलं रायं एतमट्ट विण्णवेति, तते णं से महब्बले राया तेसिंजणवयाणं पुरिसाणं अंतिएएयमटुं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86