Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-१, अध्ययनं-३
भिउडिं निलाडे साहटु दंडं सदावेति २ ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया! सालाडविं चोरपल्लिं विलुपाहि २ अभग्गसेनं चोरसेनावइंजीवग्गाहं गेण्हाहि २ ममं उवणेहि,
ततेणं से दंडे तहत्ति एयमट्ट पडिसुणेति, ततेणं से दंडे बहूहिं पुरिसेहिं सन्नद्धबद्ध जाव पहरणेहिं सद्धिं संपरिघुड़े मग्गइतेहिं फलएहिं जाव छिप्पतूरेणं वजमाणेणं महया जाव उक्किटिं जाव करेमाणे पुरिमतालं नगरं मज्झमझेणं निग्गच्छति २ ता जेणेव सालाडवीए चोरपल्लीए तेणेव पहारेत्य गमणाते,
तते णं तस्स अभग्गसेनस्स चोरसेनावतियस्स चारपुरिसा इमीसे कहाए लद्धट्टा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेने चोरसेनावई तेणेव उवागच्छंति र त्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमतले नगरे महब्बलेनं रन्ना महाभडचडगरेणं डंडे आणत्ते गच्छह णं तुमे देवाणुप्पिया ! सालाडविं चोरपल्लिं विलुपाहि अभग्गसेनं चोरसेनावति जीवगाहं गेण्हाहि र त्ता मम उवणेहि,
तते णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्य गमणाए, ततेणं से अभग्गसेने चोरसेनावई तेसिं चारपुरिसाणं अंतिए एयमलु सोचानिसम्मपंच चोरसताई सद्दावेति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले नगरे महब्बले जाव तेणेव पहारेत्य गमणाए आगते, तते णं से अभग्गसेने ताइं पंच चोरसताइएवं वयासी-तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव पडिसेहिताए,
तए णं ताइं पंच चोरसताइंअभग्गसेनस्स चोरसेनावइस्स तहत्ति जाव पडिसुणेति, तते गं से अभग्गसेने चोरसेनावई विपुलं असनं पानं खाइमं साइमं उवक्खडावेति २ ता पंचहिं चोरसएहिं सद्धिं हातेजाव पायच्छित्ते भोयणमंडवंसितं विपुलं असनं ४ सुरंच ६ आसाएमाणा ४ विहरति, जियमियभुत्तुत्तरागतेवि अणं समाणे आयंते चोक्खे परमसुइभूए पंचहिं चोरसएहिं सद्धिं अल्लं चम्म दुरूहति अल्लं चम्मंदुरूहइत्ता सन्नद्धबद्ध जाव पहरणेहिं मग्गइएहिं जाव रवेणं पुव्वावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ निग्गच्छइ चोरपल्लीओ निगच्छइत्ता विसमदुग्गगहणं ठिते गहियभत्तपाणे तं दंडं पडिवालेमाणे चिट्ठति,
तते णं से दंडे जेणेव अभग्गसेने चोरसेनावई तेणेव उवागच्छति तेणेव उवागच्छित्ता अभग्गसेनेणं चोरसेणावतिणा सद्धिं संपलग्गे यावि होत्या, तते णं से अभग्गसेने चोरसेनावई तं दंडं खिप्पामेव हयमहिय जाव पडिसेहिए, तते णं से दंडे अभग्गसेनेण चोरसेनावइणा हय जाव पडिसेहिएसमाणे अथामेअबलेअवीरिए अपुरिसक्कारपरक्कमे अधारणिजमितिकडजेणेवपुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति २ करयल० एवं वयासी
एवं खलु सामी ! अभग्गसने चोरसेणनावई विसमदुग्गगहणं ठिते गहितभत्तपाणीते नो खलु से सक्का केणति सुबहुएणावि आसबलेण वा हत्थिबलेण वा जोहबलेण वा रहबलेण वा चाउरिगिणिपि० उरंउरेणं गिहित्तए ताहे सामेणय भेदेण य उवप्पदाणेण य विसंभमाणे उपयते यावि होत्था, जेवि य से अभितरगा सीसगभमा मित्तनातिनियगसयणसंबंधिपरियणं च विपुलधणकणगरयणसंतसारसावइजेणं भिंदति अभग्गसेनस्स य चोरसेनावइस्स अभिक्खणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86