Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 38
________________ श्रुतस्कन्धः-१, अध्ययन-३ 3५ कूडागारसालं करेति अणेगक्खंभसयसन्निविट्ठे पासाइए दरसणिज्जे, तते णं से महब्बले राया अन्नया कयाइं पुरिमताले नगरे उस्सुकं जाव दसरत्तं पमोयं घोसावेति २ कोडुबियपुरिसंसद्दावेति २ एवं वयासी-गच्छएणंतुब्भे देवाणुप्पिया! सालाडवीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेनं चोरसेनावई करयल जाव एवं वयासी एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महाबलस्स रनो उस्सुक्कं जाव दसरते पमोदे उग्घोसेति तं किनं देवाणुप्पिया ! विउलं असनं ४ पुष्फवत्थमल्लालङ्कारं ते इहं हव्यमाणिज्जउ उदाहु सयमेव गच्छिता?,ततेणंकोडुंबियपुरिसा महब्बलस्स रन्नो करयल जाव पडिसुणेति २ पुरिमतालाओनगराओपडि० नातिविकिट्टेहिं अद्धाणेहिं सुहेहिं वसहिं पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति अभग्गसेनं चोरसेनापति करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले नगरे महब्बलस्स रन्नो उस्सुक्कं जाव उदाहु सयमेव गच्छिता?, तते णं से अभग्गसेने चोरसेनावई ते कोडुबियपुरिसे एवं वयासी-अहन्नं देवाणुप्पिया! पुरिमतालनगरंसयमेव गच्छामि, ते कोडुंबियपुरिसे सक्कारेति पडिविसजेति, ततेणंसेअभग्गसेने चोर० बहूहिँ मित्त जाव परिवुडे पहाते जाव पायच्छित्ते सव्वालंकारविभूसिए सालाडवीओ चोरपल्लीओ पडिनिक्खमति २ ताजेणेव पुरिमताले नगरे जेणेवमहब्बले राया तेणेव उवागच्छति २ ता करयल० महब्बलं रायंजएणं विजएणं वद्धानवेति २ त्ता महत्थंजाव पाहुडं उवणेति। ततेणं से महब्बले रायाअभग्गसेनस्स चोरसेनावइस्सतंमहत्थंजाव पडिच्छति, अभग्गसेनं चोरसेनावतिं सक्कारेति सम्माणेति पडिविसजेति कूडागारसालं च से आवसहं दलयति, तते णं अभग्गसेने चोरसेनावती महब्बलेणंरचा विसजिएसमाणेजेणेव कूडागारसालातेणेव उवागच्छइ, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति २ ता एवं वयासी गच्छह णं तुझे देवाणुप्पिया! विपुलं असनं पाणं खाइमं साइमं उवक्खडावेह २ तं विउलं असनं ४ सुरंच ६ सुबहुंफुप्फगंधमल्लालंकारंच अभग्गसेनस्स चोरसेनावइस्स कूडागारसालं उवणेह तते णं ते कोडुबियपुरिसा करयल जाव उवणेति, तते णं से अभग्गसेने चोरसेनावई बहूहि मित्तानाइ सद्धिं संपरिबुडे पहाते जाव सव्वालंकारविभूसिएतं विउलं असनं ४ सुरंच ६ आसाएमाणा पमत्तेविहरंति, ततेणंसे महब्बलेराया कोडुंबियपुरिसे सद्दावेतिर एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया ! पुरमतालस्स नगरस्स दुवाराई पिहेह अभग्गसेनं चोरसेनावतिं जीवगाहं गिनिहह ममं उवणेह, ततेणंते कोडुबियपुरिसा करयल जाव पडिसुणेति र पुरिमतालस्स नगरस् दुवाराई पिहेति अभग्गसेनं चोरसेनावइंजीवगाहं गिण्हंति महब्बलस्सरण्णो उवणेति, ततेणं से महब्बले राया अभग्गसेनं चोरसे० एतेणंविहानेणंवञ्झआणवेति, एवं खलु गोतमा! अभग्गसेने चोरसेनावई पुरापुराणाणं जाव विहरति । अभग्गसेने णं भंते ! चोरसेनावई कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववञ्जिहिति?, गोयमा ! अभग्गसेने चोरसेनावई सत्तत्तीसंवासाइंपरमाउयंपाललइत्ता अजेव तिभागावसेसे दिवसे सूलभित्रे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसनेरइएसुउववजिहिति, सेणंततोअनंतरं उब्वट्टिता एवं संसारोजहा पढमोजाव पुढवीए, ततोउव्वट्टित्ता वाणारसीए नयरीएसूयरत्ताए पञ्चायाहिति, सेणंतत्यसूयरिएहिंजीवियाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86