Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुताङ्गसूत्रम् १/२/१२ तान्, 'विमलवरबद्धचिंधपट्टे' विमलो वरोबद्धश्चिलपट्टो–नेत्रादिमयोयैस्ते तथा तान्, 'अवउडगबंधणं'त्ति अवकोटकेन-कृटाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम्, 'उक्खित्तकनानासंति उत्पाटितकर्णनासिकिं 'नेहतुप्पियगत्तं ति स्नेहस्नेहितशरीरं 'बज्झकक्खडियजुयणियच्छंति वध्यश्वासौ करयोः-हस्तयोः कट्यां-कटीदेशे युगं-युग्मं निवसित इव निवसितश्चेति समासोऽतस्तम्, अथवावध्यस्ययत्करटिकायुगं-निन्द्यचीवरिकाद्वयं तन्निवसितो यःसतथातं । कंठेगुणरत्तमल्लदामं कण्ठे-गले गुण इव-कण्ठसूत्रमिव रक्तं-लोहितंमल्लदामपुष्पमाला यस्य सतथातं'चुनगुंडियगायं' गैरिकक्षोदागुण्डितशरीरं 'चुनयंतिसंत्रस्तं 'बज्झपाणपीयंति वध्या बाह्या वा प्राणाः-उच्छ्वासादयः प्रतीताः प्रिया यस्य स तथा तं तिलंतिलं चेव छिज्जमाणं तितिलशश्छिद्यमानमित्यर्थः 'कागणिमंसाईखावियंत' काकणीमांसानितद्देहोत्कृत्तइस्वमांसखण्डानिखाद्यमानं पावंतिपापिष्टं खक्खरसएहिहम्ममाणं'तिखर्खरा-अश्वोत्रानसनाय चर्मममया वस्तुविशेषाः स्फुटितवंशा वा तैर्हन्यमानं-ताड्यमानम् 'अप्पणो सेसायाई'ति आत्मनः आत्मीयानि 'से' तस्य स्वकानि।
म.(१३) तते णं से भगवतो गोयमस्स तं पुरिसंपासित्ता इमे अज्झथिए ५ अहोणं इमे पुरिसे जाव नरयपडिलवियं वेदणं वेदेतित्तिक? वाणियगामे नयरे उच्चनीयमन्झिमकुले जाव अडमाणे अहापजत्तंसमुयाणियंगिण्हति र त्तावाणियगामे नयरे मझमझेणंजाव पडिदंसेति, समणं भगवं महावीरं वंदइ नमसइ २ ता एवं वयासी
एवं खलु अहं भंते ! तुझेहिं अब्मणुनाए समाणे वाणियगामं जाव तहेव वेदेति, से णं भंते! पुरिसे पुवभवे के आसी? जाव पञ्चणुभवमाणे विहरति?,
एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे हत्थिणारे नाम नगरे होत्था रिद्ध०, तत्थ णं हत्यिणाउरे नगरे सुनंदे नामं राया होत्या महया हि०, तत्थ णं हत्थिणारे नगरे बहुमज्झदेसभाए एत्य णं महं एगे गोमंडवए होत्था अनेगखंभसयसन्निविटे पासाईए ४, तत्व णं बहवे नगरंगोरुवाणं सणाहा य अणाहा य नगरगाविओ य नगरवसभा य नगरबलिवद्दा य नगरपड्डयओ य परतणपाणिया निब्भया निरुवसग्गा सुहंसुहेणं परिवसंति, तत्थ णं हथिणाउरे नगरे भीमे नामं कूडग्गाही होत्या अहम्मिए जाव दुप्पडियानंदे ।
तस्स णं भीमस्स कूडग्गाहस्स उप्पला नाम भारिया होत्था अहीण०, तते णं सा उप्पला कूडग्गाहिणी अन्नयाकयाई आवनसत्ता जायायाविहोत्या, ततेणंतीसे उप्पलाए कूडगाहिणीए तिण्हं मासाणं बहुपडिपुत्राणं अयमेयारवे दोहले पाउन्मूते--
__धन्नाओ णं ताओ अम्मयाओ४ जाव सुलद्दे जम्मजीविए जाओ णंबहूणं नगरगोरुवाणं सणाहाण य जाव वसमाण य ऊहेहि य थणेहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कन्नेहियअच्छिहियनासाहिय जिब्माहि य उद्देहि य कंबलेहि य सोल्लेहियतलिएहि य भजिएहि य परिसुक्कहिय लावणेहि य सुरंच महुंच मेरगंच जातिंच सीधुंच पसण्णंच आसाएमाणीओ विसाएमाणीओ परिभुजेमाणीओ परिभाएमाणीओ दोहलं विणयंति,
तंजइणं अहमविबहूर्णनगर जावविणिजामित्तिकस तंसिदोहलंसि अविणिजमाणंसि सुक्कामुक्खा निम्मंसाओलुग्गाओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लइयमुहाओमंथिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86