Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 22
________________ श्रुतस्कन्धः - १, अध्ययनं २ १९ खक्खरगसएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चच्चरे खंडपडहएणं उग्घोसिज़माणं, इमं चणं एयारूवं उग्घोसणं पडिसुणेति-नो खलु देवा ! उज्झियगस्स दारगस्स केइ राया वा रायपुत्तो वा अवरज्झइ अप्पणी से सयाई कम्माई अवरज्झन्ति । वृ. 'अहीण' त्ति 'अहीणपुन्नपंचिदियसरीरे 'त्ति व्यक्तं च, यावत्करणादिदं दृश्यं 'लक्खणवंजणगुणोववेए' इत्यादि 'इंदभूई' इत्यत्र यावत्करणात् 'नामे अनगारे गोयमगोत्तेण'मित्यादि 'संखित्तविउलतेयलेसे' इत्येतदन्तं दृश्यं । छछट्टेणं जहा पन्नत्तीए 'त्ति यथा भगवत्यां तथेदं वाच्यं तच्चैवं- 'छछट्टेणं अनिक्खित्तेण तवोकम्मेणं अप्पाणं भावेमाणे विहरति, तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि' 'पढमं' इत्यत्र यावत्करणादिदं दृश्यं - पढमाए पोरिसीए सज्झायं करेति बीयाए पोरिसीए झाणं झियाति तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाई पडिलेहेइ भायणाणि पमज्जाति भायणाणि उग्गाहेइ जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति २ समणं भगवं महावीरं वंदइ २ एवं वयासी - इच्छामि णं भंते ! तुज्झेहिं अब्मणुण्णाए समाणे छट्टक्खमणपारणगंसि वाणियगामे णगरे उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए' गृहेषु भिक्षार्थं भिक्षाचर्यया भैक्षसमाचारेणाटितुमिति वाक्यार्थः, 'अहासुहं देवाणुप्पिया ! मा पडिबंध' स्खलनां मा कुर्व्वित्यर्थः, 'तए गं भगवं गोयमे समणेणं ३ अब्भणुन्नाते समाणे समणस्स ३ अंतियाओ पडिनिक्खमति अतुरियमचवलमसंभंते जुगतरप्पलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे 'ति । 'संनद्धबद्धवम्मियगुडिए 'त्ति संनद्धाः सन्नहत्या कृतसन्नाहाः तथा बद्धं कर्म्म - त्वत्कणविशेषो येषां ते बद्धवर्माणस्त एव बद्धवर्म्मिकाः, ततथा गुडा - महांस्तनुत्राणविशेषः सा संजाता येषां ते गुडितास्ततः कर्म्मधारयः, 'उप्पीलियकच्छे' त्ति उत्पीडिता - गाढतरबद्धा कक्षाउरोबन्धनं येषां ते तथा तान् 'उद्दामियघंटे 'त्ति उद्दामिता- अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टा येषां ते तथा तान् 'नानामणिर०'त्ति नाना मणिरत्नानि विविधानि ग्रैवेयकानि - ग्रीवाभरणानि उत्तरश्चुकाश्च - तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिक - प्पिए' त्ति कृतसन्नाहादिसामग्रीकान् 'झयपडाग०' ध्वजाः- गरुडादिध्वजाः पताकाः गरुडादिवर्जितास्ताभिर्वरा ये ते तथा पञ्च आमेलकाः - शेखरका येषां ते तथा आरूढा हस्त्यारोहा - महामात्रा येषु ते तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तान्, 'गहियाउपहप्पहरणा' गृहीतानि आयुधानिप्रहरणाय येषु अथवा आयुधान्यक्षेष्याणिप्रहरणानि तु क्षेप्याणीति । 'सन्नद्धबद्धवम्मियगुडिए 'त्ति एतदेव व्याख्याति - 'आविद्धगुडे ओसारियपक्खरे' त्ति आविद्धा - परिहिता गुडा येषां ते तथा, गुड़ा च यद्यपि हस्तिनां तनुत्राणं रूढातथाऽपि देशविशेषापेक्षयाऽश्वानामपि संभवतीति, अवसारिता - अवलम्बिता: पक्खराः -तनुत्राणविशेषा येषां ते तथा तान्, 'उत्तरकंचुइयओचूलमुहचंडाधरचामरथासगपरिमंडियकडिय'त्ति उत्तरकञ्चुकःतनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाघरं रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽस्तान्, My 'उप्पीलिय सरासणपट्टीएत्ति उत्पीडिता - कृतप्रत्यञ्चारोपणा शरासनपट्टिकाधनुर्यष्टिर्बाहुपट्टिका वा यैस्ते तथा तान्, 'पिणिद्धगेविज' त्ति पिनद्धं परिहितं ग्रैवेयकं यैस्ते तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86