Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-१, अध्ययनं-१
१७
विज्ञ एव विज्ञकः सचासौ परिणतमात्रश्च-बुद्धयादिपरिणामापन्नएवविज्ञकपरिणतमात्रः 'अनंतर चयं चइत्त'त्ति अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा । 'जहा दढपइन्नेत्ति औपपातिके यथा इंढप्रतिज्ञाभिधानो भव्यो वर्णितसतथाऽयमपि वाच्यः, कस्मादेवमित्याह-सा चेव'त्ति सैव ६ढप्रतिज्ञसम्बन्धिनी अस्यापि वक्तव्यतेति, तामेव स्मरयन्नाह-'लाओ'त्ति कलास्तेन गृहीष्यन्ते पंढप्रतिज्ञेनेवयावत्करणाचप्रव्रज्याग्रहणादिः तस्येवास्यवाच्यं, यावत्सेत्स्यतीत्यादिपदपञ्चकमिति, ततः सेत्स्यति-कृतकृत्यो भविष्यति भोत्स्यते-केवलज्ञानेन सकलं ज्ञेयं ज्ञास्यति मोक्ष्यति-सकलकर्मविनमुक्तीभविष्यतिपरिनिर्वास्यति-सकलकर्मकृतसन्तापरिहतो भविष्यति, किमुक्तं भवति?-सर्वदुःखानामन्तं करिष्यतीति
अध्ययनं -१ - समाप्तम्
( अध्ययनं-२-उज्झितकः मू. (११) जइ णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते दोचस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, तते णं से सुहम्मे अनगारे जंबूंअणगारंएवं वयासी-एवं खलु जंबू! तेणं करालेणं तेणं समएणं वाणियगामे नामंनयरे होत्थारिद्धिस्थिमियसमद्धे, तस्सणं वाणियगामस्स उत्तरपुरच्छिमे दिसीभाए दुईपलासे नाम उज्जाणे होत्था, तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था, तत्तणं वाणियगामे मित्ते नामंराया होत्था वन्नओ,
तस्स णं मित्तस्स रनो सिरीनामं देवी होत्या वण्णओ, तत्थ णं वाणियगामे कामझया नामं गणिया होत्था अहीण जाव सुरूवा बावत्तरिक- लापंडिया चउसट्टिगणियागुणोववेया एगूणतीसविसेसे रममाणी एकवीसरतिगुणप्पहाणाक्तीसपुरिसोवयारकुसलानवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारुचारुवेसागीयरतिगंधवनहकुसला संगयगय० सुंदरथण ऊसियज्झया सहस्सलंभाविदिन्नछत्तचा-मरवालवीयणीया कनीरहप्पयायायावि होत्था, बहूणं गणियासहस्साणं आहेवच्चं जाव विहरइ।
वृ.'अहीणे तिअहीणपुण्णपंचिंदियसरीरेत्यर्थः, यावत्करणात, 'लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुनसुजायसव्वंगसुंदरंगी'त्यादि द्रष्टव्यं, तत्र लक्षणानि स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयः मानं-जलद्रोणमानता उन्मानं-अर्द्धभारप्रमाणताप्रमाणं अष्टोत्तरशताङ्गुलोच्छययेति, 'बावत्तरीकलापंडिय'त्तिलेखाद्याः शकुनरुतपर्यन्ताः गणितप्रधानाः कलाःप्रायः पुरुषाणामेवाभ्यासयोग्याः स्त्रीणांतुविज्ञेया एवप्रायइति, चउसटिगणियागुमणोववेया' गीतनृत्यादीनि विशेषतः पण्यस्त्रीजनोचितानि यानि चतुष्षष्टिर्विज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोक्तान्यालिङ्गनादीन्यष्टौ वस्तूनि तानि च प्रत्येकमष्टमेदत्वाच्चतुः षष्टिर्भवन्तीति, चतुःषष्टयागणिकागुणैरुपपेतायासातथा, एकोनत्रिंशद्विशेषाएकविंशती रतिगुणा द्वात्रिंशच पुरुषोपचाराः कामशास्त्रप्रसिद्धाः,
'नवंगसुत्तपडिबोहिय'ति द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक च मनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86