Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुताङ्गसूत्रम् १/१/९ उत्सुकः उट्ठातेउछे तिउत्थानेनोत्तिष्ठति, पयत्तिप्रजाः-अपत्यानि, रहस्सिगयंसि तिराहस्थिके विजने इत्यर्थः।
'पुरापोराणाणंतिपुरा-पूर्वकालेकृतानामिति गम्यम्अतएव पुराणानां चिरन्तनानाम्, इह चयावत्करणात् 'दुच्चिन्नाणंदुष्पडिकंताणं इत्यादि पावगंफलवित्तिविसेस'मित्यन्तं द्रष्टव्यम्
म. (१०) मियापुत्ते णं भंते ! दारए इओ कालमासे कालं किच्चा कहिं गमहिति ? कहिं उववजिहिति?, गोयमा ! मियापुत्ते दारए छच्चीसं वासाई परमाउयं पालइत्ता कालमासे कालं किच्चा इहेब जंबुद्दीवे दीवे भारहे वासे वेयहिगिरिपायमूले सीहकुलंसि सीहतताए पञ्चायाहिति,
से णं तत्थ सीहे भविस्सत्ति अहम्मिए जाव साहसिए सुबहूं पावं जाव समझिणति जाव समजिणित्ता कालमासे कालं किन्चाइमीसेरयणप्पभाए पुढवीए उक्कोससागरोवमठितीएसुजाव उववजिहिति, सेणं ततो अनंतरं उबट्टित्ता सरीसवेसु उववजिहिति,
तत्थ णं कालं किच्चा दोच्चाए पुढवीए उक्कोसेणं तिन्नि सागरोवमाई, से णं ततो अनंतरं उव्वहिता पक्खीसु उववजिहिति, तत्थवि कालं किच्चा तच्चाए पुढवीए सत्त सागरोवमाई, सेणं ततो सीहेसुय, तयानंतरं चोत्थीएउरगो पंचमी० इत्थी० छट्ठी० मणुआ० असत्तमाए, ततोऽनतरं उबट्टित्ता से जाइंइमाइंजलयरपंचिंदियतिरिक्खजोणियाणंनच्छकच्छभगाहमगरसुसुमारादीणं अद्धतेरस जातिकुलकोडिजोणिपमुहसयसहस्साई तत्थ णं एगमेगंसि जोणीविहाणंसि अनेगसत्तसहस्सखुत्तो उद्दाइत्ता र तत्थेव भुजो २ पञ्चायाइस्सति,
सेणं ततो उब्वट्टित्ता एवं चउपएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चउरिदिएसु तेइंदिएसु बेइंदिएसु वणप्फइएसु कडुयरुखेसु कडुयदुद्धिएसु वाउ० तेऊ० आऊ० पुढवी० अनेगसयसहस्सखुतो, सेणंततो अनतरं उव्वट्टित्ता सुपइट्ठपुरे नगरे गोणत्ताए पञ्चायाहिति, से गंतस्थ उम्मुक्कजावबालभावेअत्रया कयाइंपढमपाउसंसिगंगाए महानईएखलीयमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपइडे पुरे नगरे सेट्टिकुलसि पुमत्ताए पञ्चायाइस्संति,
सेणं तस्थ उम्मुक्कबालभावेजाव जोव्वणगमणुपत्तेतहारूवाणं थेराणंअंतिएधम्मं सोचा निसम्ममुंडे भवित्ताअगाराओअनगारियंपव्वइस्सति, सेणंतत्थ अनगारे भविस्सति ईरियासमिए जाव बंभचारी, से णं तत्थ बहूई वासाइं सामनपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कम्पे देवत्ताएउववनिहिति, सेणंततो अनतरंचयंचइत्तामहाविदेहे वासे जाइंकुलाई भवंति उवाई जहा दढपइन्ने सा चेव वत्तव्यया कलाओ जाव सिञ्झिहिति
एवं खलु जंबू !समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि।
वृ. 'अहम्मिए' इत्यत्र यावत्करणादिदं दृश्य-'वहुनगरनिग्गजसे सूरे दढप्पहारी'ति, व्यक्तं च । 'कालमासे तिमरणावसरे। ४ ‘सागरोवमजाव'त्ति सागरोपमट्टिईएसुनेरइय-त्ताए'द्रष्टव्यम् 'जाइकुलकोडीजोणिप्पमुहसयसहस्साइंतिजाती-पञ्चेन्द्रियजातौकुलकोटीनांयोनिप्रमुखानियोनिद्वारकाणि योनिशतसहस्राणि। 'जोणीविहाणंसि कत्ति योनिभेदे 'खलीणमट्टिय'त्ति खलीनां-आकाशस्थां छिन्नतटोपरिवर्तिनी मृत्तिकामिति।
'उम्मुक्क जाव'त्ति 'उम्मुक्कबालभावे विनयपरिणयमेत्ते जोब्वणगमणुपत्ते'त्ति श्य, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86