Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-१, अध्ययनं-१
१५ 'अणुवासणाहि यत्ति अपानेन जठरे तैलप्रवेशनैः 'वत्थिकम्मेहि यत्ति चर्ममवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वत्यादिक्षेपणैः निरुहेहि यत्ति निरुहः-अनुवास एव केवलं द्रव्यकृतोविशेषः सिरावेहेहियत्ति नाडीवेद्यैः तच्छणेहिय'त्ति क्षुरादिना त्वचस्तनूकरणः पच्छणेहि यत्ति हस्वैस्त्वचोविदारणैः 'सिरोवत्थीहि यत्ति शिरोबस्तिमिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाधापूरणलक्षणाभिः, प्रागुक्तबस्तिकाणि सामान्यानि अनुवाप्सानानिरुहशिरोबस्तयस्तुतभेदाः 'तप्पणाहियत्ति तर्पणैः स्नेहादिभिःशरीरबृंहणैः पुडपागेहि यत्ति पुटपाकाः-पाकविशेषनिष्पन्ना औषधिविशेषाः- 'छल्लीहि यत्ति छल्लयो-रोहिणीप्रभृतयः
_ 'सिलियाहि यत्तिशिलिकाः-किराततिक्तकप्रभृतिकाः 'गुलियाहि यति द्रव्यवटिकाः 'ओसहेहिय'त्ति औषधानिएकद्रव्यरूपाणि भेसज्जेहि यत्ति भैषज्यानि अनेकद्रव्ययोगरूपाणि पथ्यानि चेति । 'संत'त्ति श्रान्ता देहखेदेन 'तंत'त्ति तान्ता मनःखेदेन परितंत'त्ति उभयखेदेनेति ‘रज्जे यरडेय' इत्यत्र यावत्करणादिदं श्यं-'कोसे य कोट्ठागारेयवाहणे य'त्ति, 'मुच्छिए गढिए गिद्धे अज्झोववण्णे'त्ति एकार्थाः, 'आसाएमाणे'त्यादय एकार्थाः, 'अट्टदुहट्टवसद्देत्ति आर्तो मनसा दुःखितो-दुःखातॊ देहेन वशार्तस्तु-इन्द्रियवशेन पीडितः, ततः कर्मधारयः, 'उज्जला'इह यावत्करणादिदं श्यं-'विउला कक्कसा पगाढा चंडा दुहा तिव्वा दुरहियास'त्ति एकार्था एव, 'अणिट्ठा अकंता अप्पिया अमणुना अमणामा एतेऽपि तथैव।
'पुव्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रो-रात्रेः पूर्वभागः अपररात्रो-रात्रेः पश्चिमो भागस्तल्लक्षणोयःकालसमयःकालरूपः समयःसतथातत्र 'कुडुंबजागरियाए'त्ति कुटुम्बचिन्तयेत्यर्थः, 'अज्झथिए'त्ति आध्यात्मिकः आत्मविषयः, इह चान्यन्यपि पदानि श्यानितद्यथा'चिंतिएत्ति स्मृतिरूपः ‘कप्पिए'त्ति बुद्धया व्यवस्थापितः 'पस्थिए'त्ति प्रार्थितः प्रार्थनारूपः 'मणोगए'त्तिमनस्येववृत्तो बहिरप्रकाशितः संकल्पः-पर्यालोचः, 'इट्टे' त्यादीनि पञ्चैकार्थिकानि प्राग्वत्, 'धिजेत्ति ध्येया 'वेसासिय'त्ति विश्वसनीया 'अणुमय'त्ति विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, ‘नाम; ति पारिभाषिकी संज्ञा ‘गोय'त्ति गोत्रं-आन्वर्थिकी संज्ञैवेति ___किमंग पुणति किं पुनः 'अंग' इत्यामन्त्रणे 'गब्मसाडणाहिय'त्ति शातनाः-गर्भस्य खण्डशोभवनेन पतनहेतवः पाडणाहिय'त्तिपातनाः यैरुपायैरखण्ड एवगब्मः पतति गालणाहि यत्ति थैर्गमो द्रवीभूय क्षरति 'मारणाहि यत्ति मरणहेतवः । 'अकामिय'त्ति निरभिलाषाः 'असयंवस'त्ति अस्वयंवशा 'अट्ठ नालीओ'त्ति अष्टौ नाड्यः-शिराः 'अमितरप्पवहाउत्ति शरीरस्याभ्यन्तर एवरुधिरादिस्रवन्तियास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउत्तिशरीराद्वहिःपूयादि क्षरन्तियास्तास्तथोक्ताः, एता एवषोडश बिभज्यन्ते 'अडे'त्यादि, कथमित्याह--'दुवे दुवैत्ति द्वे पूयप्रवाहे द्वेचशोणितप्रवाहे, तेच कवेत्याह–'कन्नंतरेसु' श्रोत्रन्ध्रयोः, एवमेताश्चतमः, एवमन्या अपि व्याख्येयाः, नवरं धमन्यः-कोष्ठकहड्डान्तराणि 'अग्गियए'त्ति अग्निको भस्मकाभिधानो वायुविकारःजाइअंधे' इत्यत्र यावत्करणात 'जाइभूए' इत्यादिश्य, हुंड तिअव्यवस्तिताङ्गावयवं 'अंधारूवं तिअन्धाकृतिः, 'भीया' इत्यततश्यं तत्याउबिग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले त्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलि कट्ट' इति श्यं, 'नवण्ह'मित्यत्र ‘मासाणं बहुपडिपुत्राण'मित्यादि दृश्य, तथा 'जाइअंध'मित्यादि च, 'संभंते ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86