Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ श्रुतस्कन्धः - 9, अध्ययनं- 9 १३ काम्यं - कमनीयं यस्य स तथा, 'एयप्पहाणे' त्ति एतप्रधानः एतन्निष्ठ इत्यर्थः, 'एयविज्जे ' त्ति एषैव विद्या - विज्ञानं यस्य स, 'एयसामायारे' त्ति एतज्जीतकल्प, 'पावकम्मं'ति अशुभं - ज्ञानावरणादि 'कलिकलुस' ति कलहहेतुकलुषं मलीमसमित्यर्थः, । 'जमगसमगं' ति युगपत् 'रोगायंक' त्ति रोगा - व्याधयस्त एवातङ्गाः - कष्टजीवतकारिणः 'सासे' इत्यादि श्लोकः, 'जोणिसूले त्ति अपपाठः 'कुच्छिसूले' इत्यस्यन्यत्र दर्शनात्, 'भगंदले' त्ति भगन्दरः 'अकारए' त्ति अरोचकः, 'अच्छिवेयणा' इत्यादि श्लोकातिरिक्तं, 'उदरे' त्ति जलोदरं । श्रृङ्गांटकादयः स्थानविशेषाः । मू. (९) तते णं से इक्कई रट्ठकूडे सोलसहिं रोगायंकेहिं अभिभूए समाणे कोडुंबियपुरिसे सगद्दावेइ २ त्ता एव वयासी- गच्छह णं तुब्भे देवाणुष्पिया ! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-इहं खलु देवाणुप्पिया ! इक्कईरट्ठकूडस्स सरीरगंसि सोलस रोगायंका पाउब्भूया, तंजहा - सासे १ कासे २ जरे ३ जाव कोढे १६, तं जो णं इच्छति देवाणुप्पिया ! विज्जो वा विज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इक्कईरट्टकूडस्स तेसिं सोलसहं रोगायंकाणं एगमवि रोगायंक उवसामित्त तस्स णं इकई रटुरूडे विपुलं अत्यसंपयाणं दलयति, दोच्चंपि तचंपि उग्घोसेह रत्ता एयमाणत्तियं पञ्चष्पिणह, तते णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोच्चा निसम्म बहवे विज्जा य ६ सत्यको सहत्थगया सएहिं २ गिहेहिंतो पडिनिक्खमंति२ त्ता विजयवद्धमाणस्स खेडस्स मज्झमज्झेणं जेणेव इक्कईरट्ठकूडस्स गिहे तेणेव उवागच्छइ २ ता इक्कईरट्ठकूडस्स सरीरगं परामुसंति २ ता तेसिं रोगाणं निदाणं पुच्छति २ त्ता इक्कईरट्ठकूडस्स बहूहिं अब्यंगेहि य उब्वट्टणाहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्पेहि य निरुहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुष्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसमावित्तए, नो चेव णं संचाएंति उवसामित्तए। तते णं ते बहवे विजा य विजपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगायककाणं एगमवि रोगायक उवसामित्तए ताहे संता तंता परितंता जामेव दिसि पाउब्भूया तामेव दिसिं पडिगया, ततै णे इक्कईरट्ठकूडे विज्जेहिय ६ पडियाइक्खिए परियारगपरिचत्ते निविष्णोसहभेसजे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे य रहे य जाव अंतउरे य मुच्छिए रअं च रहं च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्टवसट्टे अड्डाइजाइं वाससयाई परमाउयं पालइत्ता कालमासे कालं किवा इमीसे रयणप्पभाए पुढवीए उक्कोसेणं सागरोवमहितीएसु नेरइएस नेरइयत्ताए उववन्ने, से णं ततो अनंतरं उब्वट्टित्ता इहेव मियग्गामे णगरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उज्जला जाव जलता, जप्पभिर्इं तच णं मियापुत्ते दारए मियाए देवीए कुच्छिंसि गब्भत्ताए उवत्रे तप्यभिदं च णं मियादेवी विजयस्स अनिट्ठा अकंता अप्पिया अमणुना अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियाए जागरमाणीए इमे एयारूवे अज्झत्थिए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86