Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः-१,अध्ययनं-१
११ 'जायायाविहोत्था' जाताचाप्यभवदित्यर्थः । वस्यपरियति वस्त्रपरिवर्तनम् । सेजहानामए'त्ति तद्यथा नामेति वाक्यालङ्कारे 'अहिमडेइ वा सप्पकडेवरे इ वा' इह यावत्करणात् 'गोमडेइ वा सुणहमडेइवा' इत्यादिद्रष्टव्यम्। ततोविणं तिततोऽपि अहिकडेवरादिगन्धादपि। अनिद्वतराए चेवत्ति अनिष्टतर एव गन्ध इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अपियतराए चेव अमणुनतराए चेव अमणामतराए चेवत्ति दृश्यम्, एकार्थाश्चैते ‘मुच्छिए' इत्यत्र ‘गढिते गिद्धे अन्झोवचन्ने' इति पदत्रयमन्यद् श्यम्, एकार्थान्येतानि चत्वार्यपीति ___'अन्झथिए' इत्यत्र चिंतिएकप्पिएपस्थिएमणोगए संकपे इतिश्यम्, एतान्यप्येकार्थानि 'पुरापोराणाणंदुच्चित्राणं इहाक्षरघटना ‘पुराणानां जरठानांकक्खडीभूतानामित्यर्थः पुरा पर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिक्कताणं' ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवतितविपाकानामित्यर्थः, 'असुभाणं'ति असुखहेतूनां पावाणं ति पापानां दुष्टस्वभावानां 'कम्माणं'ति ज्ञानावरणादीनाम्।
मू. (७) सेणंभंते! पुरिसे पुव्वभवे के आसि कयरंसि गामंसि वा नयरंसि वा किं वा दचा किं वा भोचा किंवा समायरित्ता केसि वा पुरा जाव विहरति ?, गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे सयदुवारे नामं नगरे होत्था रिद्धस्थिमिए वन्नओ, तत्थ णं सयदुवारे नगरे धनवई नामं राया हुत्या वण्णओ, तस्स णं नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे नामं खेडे होत्था रिद्धस्थिमियसमिद्धे, तस्स ण खेडस्स पंच गामसयाईआभोए यावि हुत्था,
तत्य णं विजयवद्धमाणे खेडे इक्कई णाम रट्टकूडे होत्था अहम्मिए जाव दुष्पडियाणंदे, से णं इक्कई रट्ठकूडे विजयवद्धमाणस्स खेडस्सपंचण्हंगामसयाणं आहेवचं जाव पालेमाणे विहरइ, तएणं से इकई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कडाहि य पराभवेहि यदिजेहि य भेजेहिय कुंतेहि य लंछपोसेहि य आलीवणेहि य पंथकोहेहि य उवीलेमाणे २ विहम्मेमाणे २ तजेमाणे २ तालेमाणे २ निद्धणे करेमाणे २ विहरति ।
ततेणं से इक्कई रहकूडे विजयवद्धमाणस्सखेडस्स बहूणं राईसरतलवरमाइंबियकोडुबियसेटि सत्यवाहणं अन्नेसिंच बहूणं गामेल्लगपुरिसाणं बहुसु कजेसु य कारणेसु य संतेसु य गुज्झेसु यनिच्छएसुयववहारेसुयसुणमाणे भणति-नसुणेमिअसुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, ततेणं से इक्कई रहकूडे एयकम्मे एयप्पहाणे एयविजे एयसमायारे सुबहुं पावकम्मंकलिकलुसंसमजिणमाणे विहरति, ततेणं तस्स इक्कईस्सरहकूडस्सअन्नया कयाई सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा-.. मू. (८) सासे १ कासे २ जरे ३ दाहे ४, कुच्छिसूले ५ भगंदरे ६।
अरिसा७ अजीरए ८ दिट्ठी ९, मुद्धसूले १० अकारए ११॥ अच्छिवेयणा १२ कन्नवेयणा १३ कंडू १४ उदरे १५ कोढे १६।
वृ. 'पुव्वभवे के आसि' इत्यत एवमध्येयं-'किंनामए वा किंगोत्तए वा' नाम-याच्छिकमभिधानं गोत्रंतु-यथार्थं कलं वा 'कयरंसि गामंसि वा नगरंसि वा किंवा दचा किं वा मोचा किं वा समायरेत्ता केसि वा पुरा पोराणाणं दुच्चिन्नाणं दुप्पडिक्कताणं असुहाणं पावाणं कम्माणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86