Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुताङ्गसूत्रम् १/१/६ णं तुब्बे जाणह ?, तते णं भगवं गोयमे मियादेवीं एवं वयासी-एवं खलु देवाणुप्पिया ! मम धम्मायरिए समणे भगवं महावीरेजतोणंअहंजाणामि, जावंचणं मियादेवी भगवया गोयमेण सद्धिं एयमढें संलवति तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्या, तते णं सा मियादेवी भगवं गोयमंएवं वयासी
तुणं भंते! इहं चेव चिट्ठह जाणं अहं तुभं मियापुत्तं दारगं उवदंसेमित्तिकट्ठजेणेव भत्तपानघरे तेणेवउवागच्छतिउवागछित्ता वत्थपरियट्टयंकरेति वत्थपरियट्टयंकरिताकट्ठसगडियं गिण्हति कट्ठसगडियं गिण्हिता विपुलस्स असनपानखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्स भरित्तातंकट्ठसगडियं अणुकड्ढमाणी २ जेणामेव भगवं गोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयम एवं वयासी-एह णं तुब्भे भंते ! मम अणुगच्छह जाणं अहं तुझं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छति, तते णं सा मियादेवी तं कट्ठसगडियं अनुकद्दमाणी २ जेणेव भूमिधरे तेणेव उवागच्छइ २ त्ता चउप्पुडेणंवत्येणंमुहंबंधेति मुहं बंधमाणि भगवंगोयमंएवंवयासी-तुझेऽविणंभंते! मुहपोत्तियाए मुहं बंधह, तते णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति, ततेणं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति,
ततेणं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽविणं अनिट्टतराएचेवजाव गंधेपनत्ते, ततेणंसे मियापुतेदारए तस्स विपुलस्सअसनपानखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असन० मुच्छिते० तं विपुलं असणं ४ आसएणं आहारेति आहारिता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति तंपि य णं पूयं च सोणियंच आहारेति, ततेणं भगवओ गोयमस्स तं मियापुत्तं दारयं पासित्ता अयमेयारूवे समुप्पजित्था-अहो णं इमे दारए पुरापोराणाणं दुचिण्णाणं दुप्पडिक्कताणं असुभाणं पावाणं कडाणं करमाणे पावगं फलवित्तिविसेसं पच्चणुब्भवमाणे विहरति, न मे दिवा नरगा वा नेरइया वा पच्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकट्ठ मियं देविं आपुच्छति र त्ता मियाए देवीएगिहाओ पडिनिक्खमति गिहार त्ता मियग्गामनगरं मझमझेणं निग्गच्छति नि र ताजेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ ता समणं० तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ता वंदति नमसति २ त्ता एवं वयासी
एवं खलु अहं तुब्भेहिं अब्भणुण्णाए समाणे मियग्गामं नगरं मझमज्झेणं अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णंसा मियादेवी ममं एजमाणं पासइ २त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, तते णं मम इमे अज्झथिए समुप्पजित्था-अहोणं इमे दारए पुरा जाव विहरइ।
वृ. 'अतुरियं ति अत्वरितं मनःस्थैर्यात्, यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुगंतरलोयणाए दिट्टीए पुरओ रियति तत्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा असंभ्रान्तः' भ्रमरहितःयुगं-यूपस्तप्रमाणो भूभागोऽपियुगंतस्यान्तरेमध्ये प्रलोकनं यस्याः सातथातया दृश्या-चक्षुषा 'रियं ति ईर्या-गमनंतद्विषयोमार्गोऽपीर्याऽतस्तां 'जेणेव'त्ति यस्मिन् देशे ‘हट्ठजाव' त्ति हट्टतुट्ठमाणदिए' इत्यादिश्यम्, 'हव्वं तिशीघ्रम। 'जओणं ति यस्मात् ।२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86