Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 21
________________ १८ विपाकश्रुताङ्गसूत्रम् १/२/११ इत्येतानि नवाङ्गानिसुप्तानीव सुप्तानि यौवनेनप्रतिबोधितानि-स्वार्थग्रहणपटुतांप्रापितानियस्याः सा तथा अट्ठारसदेसीभासाविसारय'त्ति रूढिगम्यं सींगारागारचारुवेस'त्तिश्रृङ्गारस्यरसविशेषस्यागारमिवचारु वेषो यस्याः सा तथा, गीयरइगंधब्बनट्टकुसल त्तिगीतरतिश्वासी गन्धर्वनाट्यकुशला चेति समासः, गन्धर्वं नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'संगयगय त्ति 'संगयगयभणियविहियविलाससललियसलावनीउणजुत्तोवयारकुसले ति दृश्यं सङ्गतानि-उचितानि गतादीनि यस्याःसा तथा, सललिताः-प्रसन्नतोपेता येसंलापास्तेषु निपुणा यासा तथा, युक्ताःसङ्गता येउपचारा-व्यवहारस्तेषुकुशलायासातथा, ततः पदत्रयस्यकर्मधारयः, सुंदरथण तिति एतेनेदं श्य ___ 'सुंदरथणजहणवयणकरचरणनयणलावण्णविलासकलिय'त्ति व्यक्तं नवरं जघनं--पूर्वकटीभागः लावण्यं-आकारस्य स्पृहणीयता विलासः-स्त्रीणांचेष्टाविशेषः 'ऊसियज्झय'त्ति ऊर्धीकृतजयपताका सहस्रलाभेति व्यक्तं 'विदिन्नछत्तचामरवालवीयणीय'त्ति वितीर्णं-राज्ञा प्रसादतो दत्तं छत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया याविहोत्य'त्तिकर्णीरथः-प्रवहणंतेनप्रयातं गमनं यस्याः सा तथा वाऽपीत्तिसमुच्चये ‘होत्था'त्ति अभवदिति, ‘आहेवचंति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणादिदं दृश्यं-'पोरेवच्चं' पुरोवर्तित्वं०अग्रेसरत्वमित्यर्थः, “भर्तृत्व' पोशकत्वं स्वामित्व स्वस्वामिसम्बन्धमात्रं महत्तरगतं' महत्तरत्वं शेषवेश्याजनापेक्षया महत्तमताम् ‘आणाईसरसेणावचं आज्ञेश्वरः-आज्ञाप्रधानो यः सेनापतिः-सैन्यनायकस्तस्य भावः कर्मवाआज्ञेश्वसेनापत्यम् आज्ञेश्वरसेनापत्यमिव आज्ञेश्वरसेनापत्यं 'कारेमाणा' कारयन्ती परैः ‘पालेमाणा' पालयन्ती स्वयमिति । मू. (१२) तत्थ णं वाणियगामे विजयमिते नामं सत्थवाहे परिवसति अड्डे० तस्स णं विजयमित्तस्स सुभद्दा नामंभारिया होत्था अहीण०, तस्सणंविजयमित्तस्सपुत्ते सुभद्दाए भारियाए अत्तए उझियए नामंदारए होत्था अहीण जाव सुरूवे तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया राया निग्गओ जहा कोणिओ तहा निग्गओ धम्मो कहिओ परिसा पडिगया राया य गओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूइनाम अनगारे जाव लेसे छटुंछट्टेणं जहा पन्नत्तीए पढम जाव जेणेव वाणियगामे तेणेव उवा० उच्चनीयअडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ णं बहवे एत्थी पाशइ सन्नद्धबद्धवम्मियगुडियउप्पीलियकच्छे उद्दामियघंटे नानामणिरयणविहिहगेविजउत्तरकंचुइज्जे पडिकप्पिए झयपडागवरपंचामेलआरूढहत्थारोहे गहियाउहप्पहरणे अन्य तत्थ बहवे आसे पासति सन्नद्धबद्धवम्मियगुडिए आविद्धगुडिओसारियपक्खरे उत्तरकंचुइय ओचूलमुहचंडाधरचामरथासकपरिमंडियकडिए आरूढआसारोहे गहियाउहप्पहरणे। अन्ने य तत्य बहवे पुरिसे पासइ सण्णद्धबद्धवम्मियकवए उप्पीलियसरासणपट्ठीए पिणिद्धगेवेजे विमलवबद्धचिंधपट्टे गहियाउहप्पहरणे, तेसिंचणं पुरिसाणं मझगयंपुरिसंपासति अवउडगबंधणं उक्तत्तकन्ननासं नेहतुप्पियगत्तं बज्झकक्खडियजुयनियत्थं कंठेगुणरत्तमल्लदामं चुण्णगुंडियगत्तं चुण्णयं वज्झपाणपीयं तिलंतिलं चेव छिज्जमाणं काकणीमसाइं खावियं तं पावं For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86