Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ श्रुतस्कन्धः-१, अध्ययनं -१ इत्यादिवर्णको दृश्यः, 'तं महया जणसद्दं च ' त्ति सूत्रत्वान्महाजनशब्दंच, इह यावत्करणात् 'जणवूह च जणबोलं चे 'त्यादि ६श्यं, तत्र जनव्यूहः- चक्रधाकारः समूहस्तस्य शब्दस्त भेदाजनव्यूह एवोच्यते ऽतचस्तं बोलः - अव्यक्तवर्णो ध्वनिरिति, ९ 'इंदमइव' त्ति इन्द्रोत्सवो वा, इह यावत्करणात् 'खंदमहे वा रुद्दमहे वा जाव उज्जाणजत्ताइ वा, जन्नं बहवे उग्गा भोगा जाव एगदिसिंएगाभिमुहा' इति दृश्यम्, इतो यद्वाक्यं तदेवमनुसर्त्तव्यं, सूत्र पुस्तके सूत्राक्षराण्येव सन्तीति, 'तए णं से पुरिसे तं जाइअंधपुरिसं एवं वयासी - नो खलु देवाणुप्पिया ! अज मियग्गामे नयरे इंदमहे वा जाव जत्ताइ वा जन्नं एए उग्गा जाव एगदिसिं गाभमुहा निग्गच्छंति, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव इह समागते इह संपत्ते इहेव मियगामे नगरे मिगवणुज्जाणे अहापडिरूवं उग्गहं उग्गणिण्हित्ता संजमेणं तवसा अप्पा भावेमाणे विहरति, तए णं से अंधपुरिसे तं पुरिसं एवं क्यासी' इति, 'विजयस्स तीसे य धम्म' त्ति इदमेवं दृश्यं - 'विजयस्स रन्नो तीसे य महइमहालियाते परिसाए विवित्तं धम्ममाइक्खइ जहा जीवा बज्झती' त्यादि परिषद् यावत् परिगता 'जाइअंधे' त्ति जातेरारभ्यान्धो जात्यन्धः, स च चक्षुरुपघातादपि भवतीत्यत आह- 'जाय अंधारूवे' त्ति जातं - उत्पन्नमन्धकं - नयनयोरादित एवानिष्पत्तेः कुत्सिताङ्गं रूपं - स्वरूपं यस्यासौ जातान्धकरूपः ० । मू. (६) तेणं कालेणं तेणं समएणं समणस्स० जेट्टे अंतेवासी इंदभूतिनां अनगारे जाव विहरइ, तते गं से भगवं २ गोयमे तं जातिअंधपुरसं पासइ २ त्ता जायसड्ढे जाव एवं वयासीअत्थि णं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे ?, हंता अत्थि, कहण्णं भंते! से पुरिसे जातिअंधे जातिअंधारूवे ?, एवं खलु गोयमा ! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामंदारए जातिअंधे जातिय अंधारूवे, नत्थि णं तस्स दारगरसजाव आगतिमित्ते, तते णं सा मियादेवी जाव पडिजागरमाणी २ विहरति, तते णं से भगवं गोयमे समण भगवं महावीरं वंदइ नम॑सति २ त्ता एवं व्यासी इच्छामि णं भंते! अहं तुब्भेहिं अब्भणुन्नाए समाणे मियापुत्तं दारगं पासित्तए, अहासुहं देवाणुप्पिया !, तते गं से भगवं गोयमे समणेणं भगवया० अब्भणुन्नाए समाणे हट्टे तुट्ठे समणस्स भगवओ० अंतियाओ पडिनिक्खमइ २ त्ता अतुरियं जाव सोहेमाणे २ जेणेव मियग्गामे नगरे तेणेव उवागच्छति २ त्ता मियग्गामं नगरं मज्झमज्झेण जेणेव मियादेवीए गेहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोयमं एज्ज्रमाणं पासइ २ त्ता हट्ठतुट्ठ जाव एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणपयोयणं ?, तते गं भगवं गोयमे मियादेविं एवं वयासी- अहन्तं देवाप्पिए! तव पुत्तं पासितुं हव्वमागए, ततेणं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायते चत्तारि पुत्ते सव्यालंकारविभूसिए करेति २ त्ता भगवतो गोयमस्स पादेसु पाडेति २ त्ता एवं वयासी- एए णं भंते! मम पुत्ते पासह, तते णं से भगवं गोयमे मियादेवीं एवं वयासी-नो खलु देवा० अहं एए तव पुत्ते पासिउं हव्वमागते, तत्थ णं जे से तव जेट्टे मियापुत्ते दारए जाइअंधे जाति अंधारूवे जंणं तुमं र हस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरसि तं णं अहं पासिउं हव्वमागए, तते णं सा मियादेवी भगवं गोयमं एवं वयासी-से के णं गोयमा ! से तहारूवे नाणी वा तवस्सी वा जेणं तव एसमट्ठे मम ताव रहस्सिकए तुब्भं हव्वमक्खाए जओ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86