Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ अध्ययनं-१ ७ श्रुतस्कन्धः - १, हल्ले ३ संजायसड्ढे संजायसंसए संजायकोउहल्ले ३ समुप्पन्नसडे समुप्पन्नसंसए समुप्पन्नकोउहल्ले ३' व्यक्तार्थानि, नवरमेतेषु पदेषु संशब्दः प्रकर्षादिवचनः अन्ये त्वाहु:-- 'जातश्रद्धो' 'जातप्रश्नावाञ्छ: १, सोऽपि कुतो ?, यतो जातसंशयः २, सोऽपि कुतो ?, यतो जातकुतूहल: ३, अनेन पदत्रयेणावग्रबह उक्तः, एवमन्येन पदानां त्रयेण त्रयेण ईहा १ वाय २ धारणा ३ उक्ता भवन्तीति, 'तिक्खुत्तो' त्ति 'त्रिकृत्वः' त्रीन् वारान् 'आयाहिण'त्ति आदक्षिणात् दक्षिणपार्श्यादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्त्ती आदक्षिणप्रदक्षिणोऽतस्तं 'वंदइ' त्ति स्तुत्या 'नमंसइ' त्ति नमस्यति प्रणामतः । इह यावत्करणादिदं दृश्यं 'सुस्सूसमाणे नर्मसमाणे विणएणं पंजलिउडे अभिमुहे त्ति व्यक्तं च । मू. (२) जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयमट्टे पन्नत्ते, एक्कारसमस्स णं भंते! अंगस्स विवागसुयस्स के अड्डे प० ?, तते णं अजसुहम्मे अणगारे जंबुं अणगारं एवं वयासी- एवं खलु जंबू ! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा प० - दुहविवागा य १ सुहविवागा य २, जइ णं भंते! समणेणं जाव संपत्तेणं एक्करसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा प० - दुहविवागा य १ सुहविवागा य २, पढमस्स णं भंते! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्ते कइ अझयणा पत्रत्ता ?, तते णं अजसुहम्मे अनगारे एव वयासि एवं खलु जंबू ! समणेणं० दुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा बृ. 'दुहविवागा य'त्ति 'दुःख विपाकाः पापकर्म फलानि दुःखानां वा दुखहेतुत्वात् पापकर्मणां विपाकास्ते यत्राभिधेयतया सन्त्यसौ 'वरणानगर' मिति न्यायेन दुःखविपाकाः - प्रथमश्रुतस्कन्धः, एवं द्वितीयः सुखविपाकाः 'तए णं'ति ततः - अनन्तरमित्यर्थः । मू. (३) “मियापुत्ते १ य उज्झियते २ अभग्ग ३ सगडे ४ बहस्सई ५ नंदी ६ | उंबर ७ सोरियदत्ते ८ य देवदत्ता य ९ अंजू या १० ॥" घृ. 'मियउत्ते' इत्यादिगाथा, तत्र 'मियउत्ते' त्ति मृगापुत्राभिधानराजसुतवक्तव्यताप्रतिबद्धमध्ययनं मृगापुत्र एव १, एवं सर्वत्र, नवरम् 'उज्झियए' त्ति उज्झितको नाम सार्थवाहपुत्रः २, 'अभग्ग' त्ति सूत्रत्वादभग्नसेनो विजयाभिधानचौरसेनापतिपुत्रः ३, 'सगडे ' त्ति शकटाभिधानसार्थवाहसुतः ४, 'वहस्सइ' त्ति सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्रः ५, 'नंदी' इति सूत्रत्वादेव नन्दिवर्द्धनी राजकुमारः ६, 'उंबर' त्ति सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवाहसुतः ७, 'सोरियदत्ते' शौरिकदत्तो नाम मत्स्यबन्धपुत्रः ८, चशब्दः समुच्चये 'देवदत्ता य'त्ति देवदत्ता नाम गृहपतिसुता ९, घः समुच्चये 'अंजू य'त्ति अञ्जनामसार्थवाहसुता १०, चशब्दः समुच्चये, इति गाथासमासार्थः विस्तारार्थस्तु यथाभ्यमध्यनार्थावगमादवगम्य इति । मू. (४) जइ णं भंते! समणेणं० आइगरेणं तित्थयरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पत्रत्ता, तं० - मियापुत्ते य १ जाव अंजू य १०, पढमस्स णं भंते! अज्झयणस्स ० के अट्ठे पन्नत्ते ?, तते गं से सुहम्मे अनगारे जंबूअनगारं एवं वयासी एवं खलु जंबू ! तेणं कालेणं तेणं समएणं मियगामे नामे नगरे होत्था वण्णओ, तस्स णं मियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे नामं उज्जाणे होत्था, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86