Book Title: Agam Sutra Satik 11 Vipakshrut AngSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
विपाकश्रुतागसूत्रम् १/१/४
सब्बोउयवण्णओ, तत्यणंसुहम्मस्स जक्खस्स जक्खाययणे होत्या चिरातीए जहापुनभद्दे, तत्य णं मियग्गामे नगरे विजएनाम खत्तिए राया परिवसइ वनओ,
तस्स णं विजयस्स खत्तियस्स मिया नामं देवी होत्या अहीणवनओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामंदारए होत्या, जातिअंधे जाइमूए जातिबहिरे जातिपंगुले य हुंडे य वायव्वे य, नस्थि णं तस्स दारगस्स हत्था वा पाया वा कन्ना वा अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आगई आगतिमित्ते, ततेणंसा मियादेवी तंमियापुत्तं दारगं रहस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरइ।
वृ. एवं खलु'त्ति एवं वक्ष्यमाणप्रकारेण 'खलुः' वाक्यालङ्कारे सव्वोउयवण्णओ'त्ति सर्वर्तुककुसुमसंछन्ने नंदनवनप्पगासे इत्यादिरुद्यानवर्णको वाच्य इति, 'चिराइए'त्तिचिरादिकंचिरकालीनप्रारम्भमित्यादिवर्णकोपेतं वाच्यं, 'अहीणवन्नओ'त्ति 'अहीणपुन्नपंचिंदियसरीरे' इत्यादिवर्णको वाच्यः अत्तए'तिआत्मजः सुतः ‘जाइअंधे'त्तिजात्यन्धो जन्मकालादारभ्यान्धा एव हुंडे यत्ति हुण्डकश्च सर्वावयप्रमाणविकलः 'वायव्येत्ति वायुरस्यास्तीति वायवो-वातिक इत्यर्थः, 'आगिई आगइमेत्तेत्ति अङ्गावयवानामाकृतिः-आकारःकिंविधा? इत्याह---आकारमात्रं नोचितस्वरूपेत्यर्थः 'रहस्सियंतिराहसिकेजनेनाविदिते 'फुट्टहडाहडसीसे त्ति फुतिस्फुटितकेशसंचयत्वेन विकीर्णकेशं हाडहडंति अत्यर्थं शीर्ष-शिरो यस्य स तथा,
मू. (५) तत्थ णं मियग्गामे नगरे एगे जातिअंधेपुरिसेपरिवसइ, सेणं एगेणं सचक्खुतेणं पुरिसेणंपुरओ दंडएणं पगढिज्जमाणे २ फुट्टहडाहडसीसेमच्छियाचडगरपहकरेणंअन्निजमाणमग्गे मियग्गामे नयरे गेहे २ कालुणवडियाए वित्तिं कप्पेमाणे विहरइ।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाब समोसरिए जाव परिसा निगगया। तएणं से विजए खत्तिए इमीसे कहाए लद्धढे समाणे जहा कोणिए तहा निग्गते जाव पज्जुवासइ,
तते णं से जातिअंधे पुरिसे तं महया जणसदं जाव सुणेत्ता तं पुरिसं एवं वयासी-किन्नं देवाणुप्पिया! अज मियग्गामेणगरेइंदमहेइवाजावनिग्गच्छइ?, ततेणंसेपुरिसेतंजातिअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया! इंदमहेइ वा जाव निग्गच्छति, एवं खलु देवाणुप्पिया! समणे जाव विहरति, तते णं एगे जाव निग्गच्छंति, ततेणं से अंधपुरिसे तंपुरिसं एवं वयासी-गच्छामो णं देवाणुप्पिया! अम्हेवि समणं भगवंजाव पजुवासामो,
तते णं से जातिअंधे पुरिसे पुरतो दंडएणं पगढिञ्जमाणे २ जेणेव समणे भगवं महावीरे तेणेव उवागए २ ता तिक्षुत्तो आयाहिणपयाहिणं करेइ २ ता वंदति नमसति २ ता जाव पजुवासति, तते णं समणे० विजयस्स० तीसे य० धम्ममाइक्खति० परिसा जाव पडिगया, विजएवि गते।
वृ. 'मच्छियाचडकरपहयरेणं ति मक्षिकाणां प्रसिद्धानां चटकरप्रधानो–विस्तरवान् यः प्रहकरः-समूहः: स तथा अथवा मक्षिकाचट-करकाणां-तवृन्दानां यः प्रहकरः स तथा तेन 'अण्णिजमाणमग्गेत्ति 'अन्वीयमानमार्गः' अनुगम्यमानमार्गः, मलाविलंहि वस्तुप्रायोमक्षिकाभिरनुगम्यत एवेति 'कालुणवडियाए'त्ति कारुण्यवृत्त्या 'वित्तिं कप्पेमाणे'त्ति जीविकां कुर्वाणः ।
'जाव समोसरिए'त्ति इह यावत्करणात् 'पुव्वाणुपुल्विं चरमाणे गामाणुगामं दूइज्जमाणे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86