Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं - २,
अपायकारक परमसाहुगरहणिज्जं परषीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवडणं पुनब्भवकरं चिरपरिचियमणुगयं दुरुत्तं वितियं अधम्मदारं समत्तं त्तिबेमि ॥
बृ. 'तस्से' त्यादि 'तस्स' त्ति यद् द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाकः -- उदयः साध्यमित्यर्थः, तमजानन्तो वर्द्धयन्ति महाभयां-अविश्रामवेदनां दीर्घकालं बहुदुःखसङ्कटां नरकतिर्यग्योनिं तत्रोत्पानमित्यर्थः, तेन चालीकेन तज्जनितकर्मणेत्यर्थः समनुबद्धा: - अविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः, ते च दृश्यन्ते इह - जीवलोके, किंभूता इत्याह- दुर्गताः- दुःस्था दुरन्ताः- दुष्पर्यवसानाः परवशाः–अस्वतन्त्राः अर्थभोगपरिवर्जिताः- द्रव्येण भोगैश्च रहिताः 'असुहिय'त्ति असुखिताः अविद्यमान सुहृदो वा स्फुटितच्छवयः-विपादिकाविचर्चिकादिभिर्विकृतत्वचः बीभत्सा - विकृतरूपा विवर्णा- विरूपवर्णा इति पदन्नयस्य कर्म्मधारयः तथा स्वरपरुषा-अतिकर्कशस्पर्शाः विरक्ताः - रतिं क्वचिदप्यप्राप्ताः ध्यामाः– अनुज्वलच्छायाः शुषिराः - असारकाया इति पदचतुष्टयस्य कर्म्मधारयः,
निछायाः - विशोभाः - लल्ला - अव्यक्ता विफला-फलासधनी वाग् येषां ते तथा 'असक्कयमसकय'त्ति न विद्यते संस्कृतं संस्कारो येषां ते असंस्कृताः असत्कृताः - अविद्यमानसत्कारास्ततः कर्म्मधारयो मकारश्चालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धाः अमनोज्ञगन्धाः अचेतना विशिष्टचैतन्याभावातदुर्भगाः - अनिष्टाः अकान्ताः - अकमनीयाः काकस्येव खरो येषां ते काकस्वरा हीनो-ह्रस्वो भिन्नश्च - स्फुटितोघोषो येषां ते तथा विहिंस्यन्त इति विहिंसाः जडा-मूर्खाः बहिरान्धकाश्च ये ते तथा पाठान्तरेण जड़बधिरमूकाश्च मन्मनाःअव्यक्तवाचः अकान्तानि - अकमनीयानि विकृतानि च करणानि - इन्द्रियाणि कृत्यानि वा येषां ते तथा, वाचनान्तरेऽकृतानि च न कृतानि विरूपतया कृतानि करणानि यैस्ते तथा, नीचा जात्यादिभिः नीचजननिषेविणो लोकगर्हणीया इति पदद्वयं व्यक्तं, भृत्याः - भर्त्तव्या एव, तथा असध्शजनस्य असमानशीललोकस्य द्वेष्या-द्वेषस्थानं प्रेष्या वा आदेश्याः दुर्मेधसो- दुर्बुद्धयः, 'लोके' त्यादि,
४०१
श्रुतिशब्दस्य प्रत्येकं सम्बन्धात् लोकश्रुतिः - लोकाभिमतं शास्त्रं भारतादि वेदश्रुतिःऋक्सामादिवेदशाश्त्रं अध्यात्मश्रुतिः- चित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः- आर्हत बौद्धादिसिद्धान्तशास्त्रं ताभिर्वर्जिता ये ते तथा, क एते एवम्भूता इत्याह- नरा - मानवाः, धर्मबुद्धिविकलाः प्रतीतं, अलीकेन चूअलीकवादजनितकर्माग्निना तेन - कालान्तरकृतेन प्रदह्यमानाः 'असंतएणं 'ति अशान्तकेन - अनुपशान्तेन असता वा- अशोभनेन रागादिप्रवर्त्तितेनत्यर्थः अपमानादि प्राप्नुवन्तीति सम्बन्धः, तत्रापमाननं च-मानहरणं पृष्ठिमांसं च--परोक्षस्य दूषणाविष्करणं अधिक्षेपश्च निन्दाविशेषः पिशुनैः खलैर्भेदनं च- परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनं गुरुबान्धवस्वजनमित्राणा सत्कमपक्षारणं च-अशब्दं क्षारायमाणं वचनं पराभिभूतस्य वा एषामपक्षकरणं-- सान्निध्याकरणमित्यर्थः एतानि आदिर्येषां तानि तदादिकानि,
तथा अभ्याख्यानानि-असद्दूषणाभिधानानि बहुविधानानि प्राप्नुवन्ति - लभन्ते इत्यनुपमानि पाठान्तरेण अमनोरमाणि हृदयस्य - उरसो मनसश्च चेतसो 'दूमगाई' ति दावकान्युपतापकानि यानि तानि तथा, यावज्जीवं दुरुद्धराणि - आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च
7126
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192