Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 116
________________ द्वार-२,अध्ययनं-१, ४६९ दुःखानां-असुखानां पापानां च तत्कारणानां व्यपशमनं-उपशमकारकं यत्तत्तथा। अथ यदुक्तं 'तीसे सभावणाए उ किंचि वोच्चं गुणुद्देसं'ति तत्र का भावनाः ?, अस्यां जिज्ञासायमाह मू. (३५)तस्स इमापंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरम-णपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिहिए ईरियव्वं कीडपयंगतसथावरदयावरेण निच्चं पुप्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवजिएण संमं, । __-एवं खलु सव्वपाणा नहीलियब्वा न निंदियव्वा न गरहियव्वा न हिंसियव्वा न छिंदियव्वा न भिंदियव्वा न वहेयव्वा न भयं दुक्खं च किंचि लब्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, बितीयं च मणेणं पावएणं पावकं अहम्मियं दारुणं निस्संसं वहबंधपरिकिलेसबहुलं भयमरणपरिकिलेससंकिलिलैन कयाविमणेण पावतेणं पावर्ग किंचिविझायब्बं एवं मनसमितिजोगेण भावितोभवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, ततियं च वतीते पावियाते पावकं न किंचिवि भासियव्यं एवं वतिसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उञ्छं गवेसियव्वं अन्नाए अगढिते अदुढे अदीने अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेणसाणे जुत्ते समुदाणेऊण भिक्खचरियं उंछं घेत्तूण आगतो गुरुजणस्स पसं गमनागमनातिचारे पडिक्कमणपडिक्कते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिट्ठस्स वा जहोवएसं निरइयारंच अप्पमत्तो, पुनरवि अनेसणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसन्ने मुहत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिजरमणे पवतणवच्छलभावियमणे उद्देऊण य पहट्टतुढे जहारायणियं निमंतइत्ता य साहवे भावओय विइण्णेय गुरुजणेणं उपविट्टे संपमजिऊण ससीसं कायंतहा करतलं अमुच्छिथे अगिद्धे अगढिए अगरहिते अणज्झोववण्णे अनाइले अलुद्धे अनत्तट्टितै असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडिं आलोयभायणे जयं पयत्तेणं ववगयसंजोगमणिंगालं च विगयधूम अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठायाए भुंजेजा पाणधारणहयाए संजएण समियं एवं आहारसमितिजोगेणं भविओ बवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचमं आदाननिक्खेवणसमिई पीढफलगसिञ्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिक्खणट्ठयाए उवगरणं रागदोसरहितं परिहरितव्वं संजमेणं निचं पडिलेहणपष्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियव्वं च गिव्हियव्यं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेणभाविओभवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजते सुसाहू, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192