Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 151
________________ ५०४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ असंयमः-असंयतत्वं, द्वादेवच रागद्वेषौ बन्धने इति शेषः, त्रयश्च दण्डाः-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाकायलक्षणाः, गौरवाणि चगृद्धयभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओतिण्णि'त्ति गुप्तयोमनोवाकायलक्षणाअनवद्यप्रवीचाराप्रवीचाररुपाः, तिम्रश्च विराधनाः--ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषायाः-क्रोधादयःध्यानानि-एकाग्रतालक्षणानिआर्तरौद्रधर्मशुक्लाभिधानानि संज्ञाः-आहारभयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः-स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रियाः--जीवव्यापारात्मिकाः कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया श्या, तथा समितिइंदियमहव्वयाइय'त्ति समितीन्द्रियमहाव्रतानिपञ्चभवन्तीतिप्रकृतं, तत्र समितयः-ईर्यासमित्यादयःनिरवद्यप्रवृत्तिरूपाः इन्द्रियाणि-स्पर्शनादीनि महाव्रतानिच-प्रतीतान्येवेति, तथा षट् जीवानिकायाः-पृथिव्यादयः षट् च लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्लानामिकाः, तथा __ 'सत्त भय'त्ति सप्त भयानि, इहलोकभयं-स्वजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं-विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं-द्रव्यमाश्रित्य भयं अकस्माप्रयं-बाह्यनिमित्तानपेक्षं आजीविकाभयं-वृत्तिभयमित्यर्थःमरणभयंअश्लोकभयमिति, "अट्टयमय'त्ति अष्टौ च मदाः-मदस्थानानि, तद्यथा॥१॥ "जाई १ कुल २ बल ३ रूवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८।" -नव चैव ब्रह्मचर्यगुप्तयः,“वसहि १ कह २ निसज्जिं ३ दिय ४ कुटुंतर ५ पुव्वकीलिए ६ पणीए ७। अतिमायाहार ८ विभूसणाय ९ नव बंभगुत्तीओ॥"त्ति एवंलक्षणा भनन्तीनि गम्यं, दशप्रकारश्च श्रमणधर्मो, यथा॥१॥ "खंती य १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे य बोद्धब्बे ६। सच्चं सोयं ८ अकिंचर्ण च ९ बंभंच १० जइधम्मो ।।" -एकादश चोपासकानां श्रावकाणांप्रतिमा भवन्तिति गम्यं ॥१॥ "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अर्बभ ६ सच्चित्ते७। आरंभ ८ पेस ९ उद्दिट्टवजए १० समणभूए य ।।" इह च गाथायं प्रतिमेति-कायोत्सर्गः अब्रह्मादिषु पञ्चसुपदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः-साधूनामभिग्रहविशेषा;, ताश्चेमाः॥१॥ “मासाई सत्तंता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडिमाण बारसगं ।।"त्ति, For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192