Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 133
________________ ४८६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ तद्भाषी, तथा कलहकरः कलहहेतुभूतकर्त्तव्यकारी, तथा वैरकरः प्रतीतः विकथाकारी- स्त्र्यादिकथाकारी असमाधिकारकः-चित्तास्वास्थ्यकर्त्ता स्वस्य परस्य वा, तथा सदा अप्रमाणभोजीद्वात्रिंशत्कवलाधिकाहारभोक्ता सततमनुबद्धवैरश्च सन्ततमनुबद्धं प्राब्धमित्यर्थः वैरं वैरिकर्म येन स तथा, तथा नित्यरोषी - सदाकोपः, 'से तारिसे त्ति स तादृशः- पूर्वोक्तरूपः 'नाराहए वयमिणं'ति नाराघयति न निरतिचारं करोति व्रतं महाव्रतमिदं अदत्तादानविरतिरूपं, स्वाम्यादिभिरननुज्ञातकारित्वात्तस्येति । 'अह केरिसए' त्ति अथ परिप्रश्नार्थः कीदृशः पुनः 'आई' ति अलङ्कारे आराधयति व्रत मिदं ?, इह प्रश्ने उत्तरमाह - 'जे से' इत्यादि योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो - विधिज्ञो यः स तथा, बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु तत्र प्रवृत्तिलक्षणमिदं 119 11 "तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेइ गणतत्तिल्लो पवित्ती उ ॥" ईतरौ प्रतीतौ, तथा 'सेहे' त्ति शैक्षे- अभिनवप्रव्रजिते साधर्मिके- समानधर्मके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि तथा कुलं - गच्छसमुदायरूपं चन्द्रादिकं गणः- कुलसमुदायः कोटिकादिकः सङ्घः- तत्समुदायरूपः चैत्यानि - जिनप्रतिमा एतासां योऽर्थः - प्रयोजनं स तथा तत्र च निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं - व्यावृत्तकर्मरूपमुपष्टम्भनमित्यर्थः अनिश्रितं - कीत्त्यादिनिरपेक्षं दशविधं दशप्रकारं, आह च ॥१॥ "वैयावचं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो । ॥ २ ॥ आयरिय १ उवज्झाए २ र ३ तबस्सी ४ गिलाण ५ सेहाणं ६ | साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ॥" ति बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोतीति, तथा नच - नैवच 'अचियत्तस्स' त्ति अप्रीतिकारिणो गृहं प्रविशति, न च नैव च 'अचियत्तस्स' त्ति अप्रीतिकारिणः सक्तं गृह्णाति भक्तपानं, नच 'अचियत्तस्स' त्ति अप्रीति कर्तुः सेवते - भजते पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलदण्ड करजोहरणनिषद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं, तथा न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृह्णाति, तथा परव्यपदेशेनापि - ग्लानादिव्याजेनापि न किञ्चिदज् गृह्णाति, न च विपरिणमयति-दानादिधर्माद्विमुखीकरोति कञ्चिदपिजनं, नं चापि नाशयति-अपह्नवद्वारेण दत्तसुकृतं-वितरणरूपं सुचरितं परसम्बन्धि, तथा दत्त्वा च देयं कृत्वा वैयावृत्त्यादिकार्यं न भवति पश्चात्तापिकः - पश्चात्तापवान्, तथा संविभागशीलः - लब्धभक्तादिसंविभागकारी तथा सङ्ग्रहे- शिष्यादिसङ्ग्रहणे उपग्रहे च-तेषामेव भक्त श्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा 'से तारिसे' त्ति स तादृशः आराधयति व्रतमिदंअदत्तादानविरतिलक्षणं, 'इमं चे 'त्यादि इमं च - प्रत्यक्षं प्रवचनमितिसम्बन्धः परद्रव्यहरणविरमणस्य परिरक्षणं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192