Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 75
________________ ४२८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ मू. (१९) तंच पुण निसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंदियमहाकंदियकूहडपयंगदेवा पिसायभूयजक्खरखसकिंनरकिंपुरिसमहोरगगंधव्वा ८ तिरियजोइ. सविमाणवासिमणुयगणा जलयरथलयरखहयरायमोहपडिबद्धचित्ता अवितण्हकामभोगतिसिया तण्हाए बलवईए महईए समभिभूया गढिया यअतिमुच्छिया य अबंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दंसणचरित्तमोहस्स पंजरं पिव करेति अन्नोऽन्नं सेवमाणा, भुजोअसुरसुरतिरियमणुअभोगरतिविहारसंपत्ताय चक्कवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टण- सहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभामरुयवसभकप्पा अमहियं रायतेयलच्छीए दिप्पमाणा सोमारायवंसतिलगा रविससिसंखवरचक्कसोस्थियपडागजवमच्छकुम्मरहवरभगभ वणविमाणतुरयतोरणगोपुरमणिरयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खभिगवति भद्दासणसुरूविथूभवरमउडसरियकुंडलकुंजर-वरवसभदीवमंदिरगरुलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नर-मयूरवररायहंससारसचकोरचक्कवागमिहुणचामरखेडपव्वीसगविपंचिवरतालियंट-सिरियाभिसेयमेइणिखांकुसविमलकलसभिंगारवद्धमाणगपसत्यउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसंवररायसहस्साणुजायमग्गा -चउसहिसहस्सपवरजुनवतीण नयणकता रत्तामा पउमपम्हकोरंटगदामचंपकसुतयवरकणकनिहसवन्ना सुजायसव्वंगसुंदरंगा महग्धवरपट्टणुग्गयविचित्तरागएणिपेणिनिम्मियदुगुल्लवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगावरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलंबमाणसुकयपडउत्तरिजमुहियापिंगलंगुलिया उज्जलनेवत्थरइयचेल्लगविरायमाणा तेएण दिवाकरोव्व दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उपपेन्नसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा चाउपरंता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोक्कनिग्गयपभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवनकाननं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुव्वकडतवण्यभावा निविट्ठसंचियसुहाअणेगवाससयमायुवंतोभजाहि यजणवय प्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधेय अणुभवेत्ता तेवि उवणमंतिमरणधम्म अवित्तता कामाणं। वृ. तन्त्र पुनः-अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसः-सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'श्रुयग'त्ति नागकुमाराः गरुडाः-गरुडध्वजाः सुपर्णकुमाराः 'विनुत्तिविद्युत्कुमाराः 'जलण तिअह्निकुमाराः 'दीवत्ति द्वीपकुमाराः 'उदहि'त्ति उदधिकुमारा: १दिसित्तिदिक्कुमाराः' “पवण'त्ति वायुकुमाराः 'थणिय'त्ति स्तनितकुमाराः एते दश भवनपतिभेदाः एतेषां द्वन्द्वः, अणपनिकाः पणपत्रिकाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192