Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०
१८
आचारमणिमञ्जूषा टीका, अध्ययन ६ मुनयो मुखोष्णवायुनिर्गमस्य निरोद्धुमशक्यतया सूक्ष्मतयापि संपातिमवायुकायोर्विराधनं सावधभाषाभाषित्वं च समालोच्य मुखोपरि सदोरकमुखवत्रिकां बन्धन्ति । करतलगतया तु मुखवस्त्रिकया नहि यावद्वायुकायादिविराधनं सम्यक परिहत्तुं शक्यत इति 'ताइहि' पदेन बोध्यते ॥३७॥
__ एकादशं स्थानमाह-'तालियंटेण' इत्यादि । मूलम्-तालियंटेण पत्तेण साहुविहुयणेण वा ।
न ते वीइउमिच्छंति वेयावेऊण वा परं ॥३८॥ छाया-तालवृन्तेन पत्रेण शाखाविधूनेन वा ।
न ते वीजितुमिच्छन्ति वीजयितुं वा परम् ॥३८॥ टीका-'तालियंटेण' इत्यादि
ते साधवः तालवृन्तेन व्यजनेन पत्रेण कमलादिदलेन वा अथवा शाखाविधननेन लताद्रुमादिविटपाऽऽन्दोलनेन स्वयं वीजितुं समीरमुत्पादयितुं वा=अथवा परंपरेण चीजयितुं वीजयन्तं परमनुमन्तुं वा नेच्छन्ति नाभिका
क्षन्ति मनसाऽपीत्यर्थः ॥३८॥ कहते हैं कि-यदि मुखवस्त्रिका न बाधे तो मुखकी गर्म सांस आदि द्वारा सूक्ष्म व्यापी संपातिम और वायुकाय जीवों की विराधना तथा सावद्यभाषाभाषित्व आदि दोष लगते हैं। किन्तु हाथमें मुखवस्त्रिका रखने से घायुकाय की यतना सम्यक्प्रकार से नहीं हो सकती ॥३७॥
'तालियंटेण' इत्यादि ।
साधु पंखे से, कमल आदि के पत्ते से, अथवा वृक्ष की शाखा आदिसे वायुकाय की स्वयं उदीरणा नहीं करते, दूसरे से उदीरणा રક્ષામાં સદા સાવધાન રહેનારા મુનિએ મુખ પર દેરી સહિત મુખવસ્ત્રિકા બાંધે છે, કારણ કે તે એ વિચાર કરે છે કે- જે મુખવસ્ત્રિકા ન બાંધે તે મુખને ગરમ શ્વાસ આદિ દ્વારા સૂક્ષ્મવ્યાપી સંપતિમ અને વાયુકાય છની વિરાધના તથા સાવદ્યભાવાભાષિત્વ આદિ દોષ લાગે છે. પરંતુ હાથમાં મુખવસ્ત્રિકા રાખવાથી વાયુકાયની યતના સમ્યક્ પ્રકારે થઈ શકતી નથી . ૩૭૫
तालियंटेणत्याहि.
સાધુ પંખાથી, કમળ આદિના પાંદડાથી, અથવા વૃક્ષની શાખા આદિથી વાયુકાયની ઉદીરણ સ્વયં કરતા નથી, બીજા દ્વારા ઉદીરણા કરાવતા નથી તથા
શ્રી દશવૈકાલિક સૂત્રઃ ૨