Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 247
________________ आचामणिमञ्जूपा टीका, अध्ययन ९ उ. ३ गा. १२-१३ २३३ मूलम्-तहेव डहरं च महल्लगं वा, इत्थी पुम पर्वइयं गिहि वा। नो" होलए नोवि य खिसइजा, थंभे च कोहं च चएँ से पुज्जो२२ ॥१२॥ छाया-तथैव डहरं च महल्लकं वा, स्त्रियं पुमांसं प्रत्रजितं गृहिणं वा, नो हीलयति नापि च खिसयति, स्तम्भं च क्रोधं च त्यजति, स पूज्यः ।१२। टीका-'तहेव' इत्यादि। तथैव-पूर्वोक्तप्रकारेण, डहरं बालं, महल्लकंवृद्धं वा, 'महल्लकं' इति देशी शब्दः, स्त्रियं, पुमांसं, प्रबजितं संयतं, गृहिणम् असंयतम् वा न हीलयति= नावमानयति, न खिंसयति=न कोपयति साक्षेपवादादिना, स्तम्भम् अभिमानं, क्रोधं च त्यजतिन करोति स पूज्यः पूजनीयो भवति ॥१२॥ मूलम्-जे' मौणिया सयय माणयंति, जत्तेण कन्नं व निवेसंयंति। ते माणए माणरिहे तैवस्सी, जिइंदिए सच्चरए प्त पुज्जो ॥१३॥ छाया-ये मानिताः सततं मानयंति, यत्नेन कन्यामिव निवेशयन्ति । तान् मानयति मानार्हान तपस्वी, जितेन्द्रियः सत्यरतः स पूज्यः।१३। टीका-'जे माणिया' इत्यादि। ये आचार्यादयः अभ्युत्थानाभिवादनादिनाऽन्तेवासिना मानिता सत्कृताः सन्तः सततं निरन्तरम् अन्तेवासिनं मानयन्ति-सत्कुर्वते सद्गुणशिक्षया वर्तयन्ती 'तहेव' इत्यादि । इसी प्रकार जो साधु छोटा, बडा, स्त्री, पुरूष, संयत, असंयत, इनमें से किसी से किसी की भी अवहेलना (तिरस्कार) नहीं करता, कीसी को क्रोधित नहीं करता, अहंकार और क्रोध का त्याग करता है वह पूजनीय होता है ॥१२॥ 'जे माणिया' इत्यादि । शिष्य, जिन आचार्य आदि बडो, का विनय सत्कार करता है, वे आचार्यादिक, शिष्य को भी 'तहेव' त्यहि रे साधु नाना-मोटा, स्त्री, पुरु५. सयत, मयत, मे સર્વ પૈકી કોઈની પણ અવહેલના–તિરસ્કાર કરતા નથી, કેઈને કોધિત કરતા નથી, અહંકાર અને કોઇને ત્યાગ કરે છે તે પૂજનીય હોય છે. (૧૨) जे 'माणीया' त्याह- [य, रे माया मा भोटाने विनय-स४२ કરે છે, તે આચાર્ય આદિ, શિષ્યનું સન્માન કરે છે. અર્થાત–તેને સદ્દગુણોનું શિક્ષણ શ્રી દશવૈકાલિક સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287