Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५९
आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. ४३-४४
टीका-'जोगं च' इत्यादि
साधुः अनलसा=आलस्यशून्यः सन् , आलस्य कायचित्तयोर्गुरुत्वं, तद्रहितः सोत्साह इत्यर्थः श्रमणधर्मे=क्षान्त्यादौ दशविधे साधुकरणीये, योग, त्रिविधं मनोवाकायलक्षणं ध्रुवं=निश्चितं, युञ्जीत=कुर्यात् तत्र समाहितो भवे दित्यर्थः । अत्र फलमुखेन हेतुमाह-श्रमणधर्म-उक्तलक्षणे युक्तश्च समाहितो हि च-शब्दो हेत्वर्थकः अनुनरं न विद्यते उत्तरम् उत्कृष्टं यस्मात् तम् केवलज्ञानरूपमित्यर्थः, अर्थम् अयंते याच्यते इति-अर्थस्तम्, अभीष्टं प्रयोजनं फलमिति यावत्, लभते ॥ ४३ ॥
पूर्वोपदिष्टाचारसिद्धयर्थमुपायमाह-इहलोग०' इत्यादि । मूलम्-इहलोगपारत्तहियं, जेणं गच्छई सुग्गई।
बहुस्सुयं, पज्जुवासिजा, पुच्छिज्जत्थविणिच्छयं ॥४४॥ छाया-इहलोकपरत्रहितं, येन गच्छति मुगतिम् ।।
बहुश्रुतं पर्युपासीत, पृच्छेदर्थविनिश्चयम् ॥ ४४ ॥ टीका-साधुः-इहलोकपरत्रहितम् ऐहिकामुष्मिकहितकरं, तथा येन-यदुपदेशेन प्राणी सुगति=पारम्पर्येण मोक्षं गच्छति तं बहुश्रुत-यदा यावन्ति
'जोगं च' इत्यादि। साधु शारीरिक और मानसिक प्रमाद रहित होकर उत्साह के साथ साधु के लिए पालन करने योग्य क्षांन्ति आदि दश श्रमण धर्मों में मन वचन काय को निरन्तर लगावे अर्थात् उन्ही में लोन रहे। जो श्रमण धर्म में तीनो योग लगता है वह सर्वोत्कृष्ट केवलज्ञान रूपी फल को प्राप्त करता है ॥४३॥ उक्त आचार की सिद्धि का उपाय कहते हैं-'इहलोग०' इत्यादि।
जिस समय जितने शास्त्र उपलब्ध हो उनके मर्म के ज्ञाता गुरु महाराज की साधु उपासना (सेवा) करे। उपासना करता हुआ
ઈત્યાદિ સાધુ શારીરિક અને માનસિક પ્રમાદ રહિત થઈને ઉત્સાહથી સાધુને પાળવાયેગ્ય ક્ષાતિ આદિ દશ શ્રમણ ધર્મોમાં મન વચન કાયાને નિરંતર લગાડી રાખે, અર્થાત્ તેમાં લીન રહે. જે શ્રમણ ધર્મમાં ત્રણ વેગ લગાવે છે તે સર્વોત્કૃષ્ટ કેવળજ્ઞાનરૂપી ફળ પ્રાપ્ત કરે છે. (૩)
त मायानी सिद्धिन पाय मतावे छे-इहलोगः त्याह. જે સમયે જેટલાં શાસ્ત્ર ઉપલબ્ધ હોય તેના મર્મના જ્ઞાતા ગુરૂમહારાજની
શ્રી દશવૈકાલિક સૂત્રઃ ૨