Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ३ गा. ७-८. २२७
एतदेव स्पष्टयति-'मुहुत्त०' इत्यादि । मूलम्--मुहुँत्तदुक्खा उ हवंति कंटया, अओमया तेवि तओ सुउद्धरा।
वायादुत्ताणि दुरुद्धरौणि, वेराणुबंधाणि महब्भयाणि ॥७॥ छाया-मुहुर्तदुःखास्तु भवन्ति कण्टकाः, अयोमयार तेऽपि ततः मूद्धराः।
वाग्दुरुक्तानि दुरुद्धराणि, वैरानुबन्धानि महाभयानि ॥७॥
टीका-अयोमयाः लौहनिर्मिताः कण्टकास्तु मुहूर्तदुःखा, अल्पकालिकक्लेशकारकाः, वेधसमय एव प्रायेण वेदनोद्भवात् । तेऽपि-लौहमया अपि कण्टकाः ततः शरीरात् मूद्धराः मुखेनोद्धतु-बहिनिःसारयितुं शक्या भवन्ति, परन्तु वैरानुबन्धानि वैरस्य द्वेषस्यानुबन्धः संबन्धो यत्र तानि इहलोके परद्वेषोत्पादकानि, अत एव महाभयानि-परलोके नरकपातादिमहाभयनिदानस्वरूपाणि, वाग्दुरुक्तानि कठोरवचनकण्टकानि, दुरुद्धराणि दुःसाध्यनिःसारणानि भवन्ति, हृदयममनिखातस्य वाकण्टकस्य निस्सारणं दुष्करमिति भावः ॥७॥ मूलम्-समावयंता वयणाभिघाया, कन्नंगेया दुम्मणि जणंति । धम्मत्ति किच्चा परमगंगसूरे, जिइंदिए जो संहई स"पुज्जो" ॥॥ छाया-समापतन्तः वचनाश्रिघाताः कर्णगताः दौमनस्यं जनयन्ति ।
धर्म इति कृत्वा परमाग्रशूरः जितेन्द्रियो यः सहते स पूज्यः ॥८॥ 'मुहत्तदुक्खा' इत्यादि । लोहे के कांटे, थोडे समय तक ही दुःखदायी होते है, क्योंकि जब वें चुभते है तभी प्राय वेदना होती है, तिस पर भी वे सरलता से शरीर से निकालकर अलग किये जासकते है परंतु इस लोकमें वैर का अनुबन्ध करने वाले और परलोकमें नरक आदि कुगतियो में लेजाने वाले महाभयंकर कठोर वचनरूपी कांटो का निकलना बहुत कठिन अर्थात् मर्मस्थान में छिदे हुए बचनरूपी कांटो का निकालना अत्यन्त दुष्कर है ॥७॥
'मुहत्तदक्खा' त्याह-बोटानी ट! थोऽ। समय सुधी पण दु:३५ થાય છે, જ્યારે તે લાગે છે ત્યારેજ ઘણું કરી દુઃખ થાય છે, તે પણ તે કાંટાને સરલતાથી શરીર બહારથી કાઢી જૂદે કરવામાં આવે છે, પરંતુ આ લેકમાં વેરને અનુબંધ (સંબંધ) કરાવાવાળા અને પરલોકમાં નરક આદિ કુમતિઓમાં લઈ જવા વાળા મહા ભયંકર કઠોર વચન રૂપી કાટે નીકળવે તે બહુ કઠિન છે, અર્થાત મર્મસ્થાનમાં ઘા કરેલ વચન રૂપી કાંટે નીકળો તે અત્યંત કઠિન છે. (૭)
શ્રી દશવૈકાલિક સૂત્રઃ ૨