Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६८
७
८
मूलम् - - विवित्ताय भवे सिज्जा, नारीणं न लवे कहूँ ।
श्री दशवेकालिकसूत्रे
ર
१०
99
93
गिहिसंथवं न कुज्जा, कुज्जा साहुहिं संथवं ॥ ५३ ॥
छाया
,
- 'विवित्ता' च भवेत् शय्या नारीणां न लपेत् कथाम् । गृहिसंस्तवं न कुर्यात् कुर्यात् साधुभिः संस्तत्रम् ॥५३॥ टीका- ' विवित्ता' - शय्या वसतिः विवित्ता च भवेत् = स्त्रीपशुषण्डकवर्जितस्वेन अन्यार्थप्रकृतत्वेन च पूता निरवद्याऽपि भवेदित्यर्थः, 'च' शब्दोऽप्यर्थकः तथापि, नारीभिः = स्त्रीभिः सहेतिशेषः, कथां = धर्मवातमपि न लपेत् =न 'विवित्ता' इत्यादि । वसति (उपाश्रय) एकान्त में हो अर्थात् स्त्री पशु नपुंसक से रहित और दूसरे के लिए बनाई हुई तथा
विवित्ता त्याहि वसति (उपाश्रय) मेअन्तमां होय अर्थात् स्त्री पशु નપુંસકથી રહિત અને ખીજાને માટે બનાવેલી તથા નિર્દોષ હોવી જોઈએ, અને भावनीयम् । उक्तहि - "अर्थात्मकरणालिङ्गादौ चिस्यादेशकालतः । शब्दार्थाः प्रविभज्यन्ते, न शब्दादेव केवलत् " ॥१॥
ब्रह्मचर्यस्य=उक्तरूपस्य रक्षार्थ = पालननिमित्तम् आलय: = आश्रयः सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यत्तदोर्नित्यसम्बन्धस्तं तु पूर्णे निषेवते = भजते ॥ ॥१॥ इति बृहद्वत्तिः ।
उक्तं हि भगवता निशीथसूत्रे - "जे भिक्खू राओ वा विलाये वा इत्थमज्ज्ञगए इत्थीसंसत्ते इत्थीपरिबुडे अपरिमाणाए कहं कहेइ कहतं वा साइज || १ || 'अपरिमाणाए' इत्यत्र प्रकृत्यादित्वादभेदे तृतीया, तेन अपरिमाणां कथां कथयति कथयन्तं वाऽनुमोदते स प्रायश्चित्ती भवतीत्यर्थः । एतेन सत्यनिवार्य कारणे परिमितकथाभाषणं प्रायश्चित्ताय न भवतीति भावः ।
जगह प्रकरण आदि के अनुसार ही समझना चाहिए। कहा भी है - अर्थ, प्रकरण, लिंग, औचित्य, देश और कालकी विशेषता से शब्दों के अर्थ में भेद हो, जाता है, केवल शब्द से ही नहीं ।
શ્રી દશવૈકાલિક સૂત્રઃ ૨
અહી પ્રકરણને અનુસાર કરવામાં આવી છે. બીજી જગ્યાએ પ્રકરણ આદિને અનુસાર
समन्वा हये. उधुं छे हैं-अर्थ, अमर सिंग सौयित्य, देश याने अजनी વિશેષતાથી શબ્દોના અર્થ માં ભેદ પડી જાય છે, કેવળ શબ્દથી જ નહિ.