Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्री दशवेकालिकसूत्रे
टीका - साधुः आत्मनः = स्वस्य कार्यं शरीरम् अपिवा = अथवा बाह्यं = शरीराद्वहिःस्थितं पुद्गलं=दुग्ध कुरारादि, तालवृन्तेन = तालपत्रादिरचितव्यजनेन, उपलक्षणमेतद् विद्युद्वयजनादीनामपि, पत्रेण कमलपत्रादिना, शाखायाः = वृक्षादिशाखायाः विधूननेन=आन्दोलनेन, त्रुटितया पल्लवयुक्तलघुतरशाखया वा, विधूननेन वा वीजनकेन वा न वीजयेत् = शैत्यादिप्राप्त्यै न समीरमुत्पादयेदित्यर्थः॥ ९ ॥ अथ वनस्पतिकाययतनामाह - 'तणरूक्खं' इत्यादि । मूलम् - तणरुक्खं ने छिंदिज्जा, फैलं मूलं चॅ करेंसइ । आमंगं विविहं बीयं, मसावि णें पत्थैए ॥१०॥
१०
१२८
छाया - तृण-वृक्षं न छिन्द्यात्
फलं मूलं च कस्यचित् ।
आमकं त्रिविधं बीजं, मनसाऽपि न प्रार्थयेत् ॥ १० ॥
टीका - साधुः तृणवृक्षं = तृणानि च वृक्षाचेति समाहारद्वन्द्वः । तत्र तृणानि = कुशकाशादीनि, वृक्षा: - आम्रादयः, तान्, तथा कस्यचित् पादपादेः फलं मूलं च न छिन्द्यात् = शस्त्रेण हस्तादिना वा न भञ्ज्यात्, विविधम् = अब वायुकाय की यतना कहते हैं - 'तालियंटेण' इत्यादि ।
साधु, अपने शरीर को तथा अन्य धुग्ध आदि को ताडपत्र (पंखे) से अथवा विजली आदि के किसी प्रकार के भी पंखेसे, कमल के पत्तेसे, वृक्ष की डालियों के हिलानेसे, अथवा टूटी हुई- पल्लव युक्त छोटी शाखासे शीतकी प्राप्तिके लिए न बीजे, अर्थात् वायुकाय को उत्पन्न न करे ॥ ९ ॥
अब वनस्पतिकाय की यतना कहते हैं - 'तणरुक्ख' इत्यादि । साधु दूब काश आदि घास को तथा आम्र आदि वृक्षों को किसी वृक्ष आदि के फल या मूल को हाथ से या हथियार (शस्त्र)
હવે વાયુકાયની ચતના કહે છે :- तालियंटेण● त्याही.
સાધુ પોતાના શરીરને તથા અન્ય દૂધ આદિને તાડપત્ર (પંખા)થી અથવા વિજળી આદિના કોઇ પ્રકારના પશુ પ’ખાથી, કમળના પાંદડાથી વૃક્ષની ડાળી પરથી તૂટેલી પાંદડાવાળી નાની ડાંખળીથી ઠંડકની પ્રાપ્તિને માટે વીઝે નહિ, અર્થાત્ વાયુકાયને ઉત્પન્ન કરે નહિ. (૯)
वे वनस्पतियनी यतना हे छे-तणरुक्खं ० ४त्याहि.
સાધુ દાભડા, કાશ, આદિ ઘાસને તથા આંખે આદિ વૃક્ષેાને, કોઇ વૃક્ષાદિનાં ફળ યા મૂળને હાથથી યા હથિયારથી છેદે નહિ; અને શાલિ (ડાંગર) આદિ
શ્રી દશવૈકાલિક સૂત્રઃ ૨