Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३१
आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. १२-१३ विश्रान्ति लभन्ते' इत्यादि परिणामदुःखस्वरूपत्वमनित्यत्वादिकं च जगतः स्वभावं समालोचयतो वैराग्यमुपजायते। किं च साधुना संसारसागरोत्तरणपोतपात्रदशा द्वादशाप्यनुप्रेक्षाश्चिन्तनीया इति भावः ॥ १२ ॥ अथ सूक्ष्मयतनामाह- 'अट्ट' इत्यादि। मूलम्-अट सुहाई पेहाए, जाई जाणित्तु संजए ।
दयाहिगारी भूयेसु, आस चिट्ठ" सैएहि वा" ॥१३॥ छाया-अष्टौ सूक्ष्माणि प्रेक्ष्य यानि ज्ञात्वा संयतः।
दयाधिकारी भूतेषु आसीत तिष्ठेत् शयीत वा ॥ १३ ॥ टीका-संयतः यानि अष्टौ सूक्ष्माणि वक्ष्यमाणानि, तानि ज्ञात्वा विदित्वा भूतेषु जीवेषु दयाधिकारी-दयापालनयोग्यतापन्नो भवति । तानि प्रेक्ष्य सम्यङ्निरीक्ष्य आसीत-उपविशेत् , तिष्ठेत् अवस्थानं कुर्यात् , शयीत=सुप्यात् ॥१३॥ मूलम्-केयराइं सुहमाई, जाइं पुच्छिंज संजए।
इमाइं ताइं मेहावी, आइक्खिज विअक्खणो ॥१४॥ हुए कभी विश्रान्ति नहीं पाते । यह संसार परिणाम में दुःखरूप तथा अनित्य है' इस प्रकार का विचार करे । विचार करने वाले का वैराग्य बढता है। तात्पर्य यह कि-साधु को संसारसागर से पार उतरने के लिए पोत (नौका) के समान अनित्य अशरण आदि बारह भावनाएँ भानी चाहिए ॥१२॥
___ 'अट्ठ सुहुमाई' इत्यादि । संयमी (साधु), आगे कहे जाने वाले आठ सूक्ष्मों को जानकर जीवदया पालने का अधिकारी (योग्यतावान् ) होता है । उनको सम्यक् प्रकार से निरीक्षण करके बैठे खडा रहे और शयन करे ॥१३॥ કદાપિ વિશ્રાન્તિ પામતા નથી. આ સંસાર પરિણામે દુઃખરૂપ તથા અનિત્ય છે.” એ પ્રમાણે વિચારે. એ વિચાર કરનારથી વીરાગ્ય વધે છે. તાત્પર્ય એ છે કેસાધુએ સંસારસાગરથી પાર ઉતારવાને માટે નૌકાની સમાન અનિત્ય અશરણ આદિ બાર ભાવનાઓ ભાવવી જોઈએ. (૧૨)
___ अट्ठमुहमाइ त्यहि. संयमी (सांधु) भाग ४ामा भावना मा8 સુમોને જાણીને જીવદયા પાળવાને અધિકારી (ગતાવળ) બને છે. એનું સમ્યક્ પ્રકારે નિરીક્ષણ કરીને બેસે, ઉભું રહે અને શયન કરે. (૧૩)
શ્રી દશવૈકાલિક સૂત્રઃ ૨