Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 17
________________ २ यशोविजयोपाध्यायविरचिता [ऋषभअपुनर्भावलक्षणेन ध्वस्ता:-नाशिताः दोषाः-रागादयो येन सः। पुनः किं. १ 'शमवताम्' उपशमिनां 'राज्या' श्रेण्या गीतो महान उदयः-सानातिशयः महानाम्-उत्सवानाम् उदयो वा यस्य, गीते महोदये-कान्तिकरुणे वा यस्य सः। पुनः किं ? राज्याधिकारैःराज्यकार्यैः अजितः, अजित इति राज्येण मधियामारमरिय(?)तस्याजित इति वा अनापादितसंश्लेशा, राज्ये आधिकारा:-मानसव्यथाकारिणः शत्रवः तैः अजित इति वा, राज्याधिरेव कारा दुःखहे. तुत्वात् तया *अजित इति वा । पुनः किं कुर्वन् ? 'अधिकाः' प्रत्यहं प्रवर्द्धमानाः अधिकं कं-सुखं याभ्य इति वा, 'गुणश्रेणीः' [प्रशमादि ] गुणपरम्पराः 'धत् बिभ्रत् । पुनः किं० ? 'सद्योगी' सकलातिशायितया उत्तमो योगी-चरणचिसम्पन्नः । पुनः किं० ? इत:-प्राप्तो महोदयः-मोक्षो येन अत एव 'राजितः शोभितः,न पात्र करणापेक्षा तददितविवक्षायामनियमात् (?), अधिकेन केन-सुखेन आ-समन्ताद् राजितः-शोभित इत्येकमेव वा विशेषणं व्याख्येयम् । अनच भगक्सश्चत्वारः पूजाद्यतिशयाः प्रतिपादिता, तद्यथा"ऐन्द्रबासनतः"] इति विशेषणेन सकलसुरासुरनिकायनायकाणाममतिपादनात् पूजाविशयः, "यथार्थवधनः" इत्यनेन विद्वजनीनोपदेशपेशलपरमाप्तभावप्रतिपादनाद् वचनातिशयः, “प्रध्वस्तदोषा! १“ज्ञानम् अतिशयो वा” इत्यवचूर्याम् ॥ २ अत्र "अजित इति, राज्ये भाषिक भारः अरिसमूहस्तेन अजितः-अनापादितसंक्लेश इति वा इति पाए स्यादा प्रत्येऽस्मिन् सर्वत्र फुलयन्तर्मतः पाठः लेखकारमदमतितवादमामिः नव्या स्थापितः कल्पनयेति ज्ञेयम् ॥ ४ एतारक [ ].कोटान्तर्गतः पाठोऽस्मत्समीपं. स्मादर्शगतशून्यस्थाने लिखितो यः॥ - . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115