Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 31
________________ यशोविजयोपाध्यायविरचिता [सुमतिहितकारिणी । पुनः किं. १ 'सदया' सकरुणा, प्रभाविक........ ........ । पुनः किं. ? ['रुचिरा'] रुचि-सत्सङ्गतिं राति-ददातीति भावः॥४॥ ॥ इति श्रीअभिनन्दनजिनस्तुतिविवरणम् ॥ ४ ॥ नम नमदमरसदमरस सुमतिं सुमति सदसदरमुदारमुदा । जनिताजनितापदपद विभवं विभवं नर ! नरकान्तं कान्तम् ॥१॥ - नम नमेति ॥ हे नर ! त्वं सुमतिम् 'उदारमुदा' प्रकृष्टहर्षेण 'नाम'नमस्कु]रु । कीदृशम् ? नमन्तः अमरा:-देवाः यस्य च्यवन................भवन वर्त्तते यः स सदमरसः, सुष्टु-शोभना म[तिर्यस्य सः] सुमतिः, ततो भोग भगवन् म................तः। पुनः किं० १ सङ्गतया सदरोऽणस्य यश्चया........................ ................ [अजनिता] पदस्य-संसारतापाप्रदस्य......... ...........................[भव:-] संसारो येन । पुनः किं. ? 'विभवं' संसाररहितं................................॥ १ ॥ अवचूरिः-'नम' प्रणम, नमदमरः-नमत्सुरः, सदमरस:दमरसेन सहितश्चासौ सुमतिः-शोभनमतिश्च तम् , सत्सु मध्येsसदर:-निर्भयः, संश्वासावसदरश्चेति वा तम् , हे उदार ! 'मुदा' हर्षेण जनित:-कृतः अजनितापदस्य-अभवतापदायकस्य पदस्य ... १वीकायाः खण्डितत्वादवचूर्या उपन्यासः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115