Book Title: Aendra Stuti Chaturvinshika Sah Swo Vivaran
Author(s): Yashovijay Upadhyay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 58
________________ जिनस्तुतिः। ऐन्द्रस्तुविचतुर्विशतिका । न्द्रकान्तिरिव-सोममरीचिरिव या सा तथा तस्या आमश्रणम्, हे ‘कान्ते !' मनोझे!, हे 'देहिनव्ये !' देहिमिः-प्राणिमिः नव्यासवनीया तस्या आमत्रणम् , हे 'अरि० शले !' अरीणां-वैरिणां तरणं-पारगमनम् तद्विजय इत्यर्थः तत्र कुशले! दक्षे!,हे 'सुश्रु!" सुष्टु-शोभना भूर्यस्यास्तस्या आमन्त्रणम् , हे 'देवि !' पूज्ये ! हे 'बाग्देवि !' सरस्वतीदेवि!, अथवा 'विप्रीणयन्ती विशेषेण प्रीणयन्तीति पृथक्करणात् हे 'वाग्दे !' वचनप्रदे ! देवि ! वं 'सुभ्रवा' उत्तमभ्रुवा कृत्वा 'श्रद्धाभाजां' जिनमतभक्तिशालिनां पुरुषाणां 'वादे' बादविषये 'विशिष्ठम्' अतिशयितं 'प्रसाद' कुशलानुबन्धिवरं देहि' प्रयच्छ । प्रसादं किं० ? प्रपूर्णा आशा यस्माचम्। त्वं कि कुर्वती ? 'शिष्टं' सदाचारं 'प्रीणयन्ती' सन्तोषयन्ती ॥ ४॥ . ॥ इति श्रीवासुपूज्यजिनस्तुतिविवरणम् ॥ १२ ॥ नमो हतरणायतेऽसमदमाय पुण्याशया, . सभाजित ! विभासुरैर्विमलविश्वमारक्षते!। न मोहतरणाय ते समदमाय! पुण्याशया सभाजितविभासुरैविमलविश्वमारक्षते ! ॥१॥ नम इति ॥ हे 'हतरणायते !' हतरणा-हतसङ्ग्रामा प्रशमपवित्रा वा आयति:-उत्तरकालो यस्य, हता वा रणायतिर्येन तस्यामत्रणम् । हे 'सभाजित ! सेवित !, कैः १ 'असुरैः' भवनपतिविशेषः, किम्भूतैः ? 'विभासुरैः' देदीप्यमानः, कया? 'पुण्याशया' धर्मलिप्सया। हे 'न समदमाय !' न साहवारकपट !। हे 'पुण्याशयासभाजितविभ !' सभया पर्षदा प्रति (?) परेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115